SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ * * * तीसे पोहे आयातो, पुत्तो जातो, इयरोऽवि मतो, तीसे चेव पोहे आवातो, जंचेव सो उववण्णो तंचेव सा चिंतेइ-सिलं व हाविजामि, यम्मपाडणेहिवि न पडइ, एवं सो जातो ताहे दासीर हत्वे दिनो, छडेहि, सो सिटिणा दिट्ठो निजतो, तेण घेत्तृण अन्नाए दासीए दिनो, सो तत्थ संवड्डइ, तस्थ महल्लगस्स नामं रायमिलितो,इयरस्स गंगदत्तो, सो महल्लो जं जं * किंचि लन्भइ तत्तो तस्सवि देइ, माउए पुण अणिठो, जहिं पेच्छइ तहिं कण व पत्थरेण वा आहणइ, अन्नया इंदमहो जातो, ताहे पियरेण अप्पसागारियं आणेऊण आसंदस्स ओहाडियतो कतो जेमाविजइ, तीए कहवि दिहो, ततो हत्थं घेदत्तूण कडितो, चंदणियाए पक्खित्ती, ताहे सोरुयइ, पिउणा ण्हावितो, एत्यंतरे साहू भिक्खदुमतिगया,सेछिणा पुच्छिया-म★ यवं ! माऊए पुत्तो अणिट्ठो हवइ !, हंता हवइ, कहिं पुण!, ताहे मणति-"वं दृष्ट्वा वर्द्धते क्रोधः, बेहश्च परिहीयते ।स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः॥१॥ बं दृष्ट्वा वर्द्धते स्नेहः, क्रोधच परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वबान्धवः॥२॥" ताहे सो भणइ-भयवं पवावेही, बाईति, विसज्जितो, षषइओ, तेर्सि आयरियाण सगासे भायावि सिणेहाणुरागेण पवइतो, ते साहू जाया, ईरियासमिया०, अणिस्सियं तवं करेंति, ताहे सो तत्थ नियाणं करेइ-जइ अत्थि इमस्स तवस्स नियमस्स संजमस्स य फलं तो आगमिस्से व काले जणमणनयणाणंदो भवामि, घोरं च तवं करेता देवलोगं गओ, ततो चुतो वसुदेवपुत्तो वासुदेवो जातो, इयरो बलदेवो, एवं गंगदत्तेण वसणेण सामाइयं उद्धं ॥ | ऊसवे जहा एगमि पञ्चंतियग्गामे आभीराणि, ताणि साहूण पासे धम्मं सुगंति, ताहे देवलोग भणंति, एवं तेसिं अत्थित धम्मे बुद्धी, अन्नया कयाइ इंदमहे वा अन्नंमि वा ऊसवे नगरं गयाणि, जारिसा बारवती, तत्थ लोगं पेच्छंति मंडियप Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy