________________
श्रीआव- साहियं सुगंधिविचित्तनेवत्थं, ताणि तं दट्टण भणति-एस देवलोगो जो से तया साहूहिं वन्नितो, एत्ताहे जइ बच्चामो तो व्यसनोत्सश्यकमल-1 सुंदरतरं करेमो जेण अम्हेवि देवलोगे उववज्जामो, ताहे ताणि गंतूण साहूण साहेति-जो तुभेहिं अम्हं कहितो देवलोगो वर्धिषु गंगय. वृत्ती सो पञ्चक्खो अम्हेहिं दिट्ठो, साहू भणंति-न तारिसो देवलोगो, अतो अण्णारिसो अणंतगुणो, ततो ताणि अन्भहियजाय- दत्ताभोरएपोद्घाते दाविम्हयाणि पवइयाणि, एवं ऊसवेण सामाइयलंभो ९॥
दशाः । 'इढि'त्ति, दसन्नपुरे नगरे दसन्नभद्दो राया, तस्स पंच देवीसयाण अंतेउरं, एवं सो रूवेण जोवणेण वलेण वाहणेण ॥४६८॥
य पडिबद्धो, एरिसं नत्थि अण्णस्सत्ति चिंतेइ, दसन्नकूडे पवए सामी समोसरितो, ताहे सो चिंतेइ-तहा कलं वंदामि जहा न अन्नेण वंदियपुवो, तं च अन्भत्थियं सक्को नाऊण चिंतेइ-वरागो अप्पाणं न याणइ, ततो राया महया समुदएण निग्गतो, वंदितो सबिड्डीए, सक्को य देवराया एरावणं विलग्गो, तस्स अट्ठ मुहे विउबइ, मुहे मुहे अह अह दंते, दंते दंते अट्ठ अट्ठ पुक्खरिणीतो, एक्केक्काए पुक्खरिणीए अट्ठ अट्ठ पउमे, पउमे पउमे अट्ठ अट्ठ पत्ते विउबइ, एकेकंमि पत्ते अट्ठ अट्ठ बत्तीसइपत्तबद्धाणि दिवाणि नाडगाणि विउचइ, एवं सो सबिड्डीए उवगिजमाणो आगतो, ततो एरावणं विलग्गो चेव ति
क्खुत्तो आयाहिणपयाहिणं करेइ, ताहे सो हत्थी अग्गपाएहिं भूमीए ठितो, ताहे तस्स हथिस्स दसन्नकूडे पबए देवयाए12 ४ पभावेण पायाणि उद्वियाणि, ततो से नाम खायं-गयग्गपदगोत्ति, ताहे सो दसन्नभद्दो चिंतेइ-एरिसा कतो अम्हाणं. इड्डी, ॥४६८॥ है अहो कएलतो अणेण धम्मो, अहमवि करेमि, ताहे सो सवं छड्डेऊण पवइतो, एवं इड्डीए सामाइयं लहइ १०॥
___ इयाणि सकारेण, एगो धिज्जाइतो तहारूवाणं येराणं अंतिए धम्म सोच्चा पचतिओ समहिलिओ, उग्गं पवजं करेंति,
RSAROGALLENCES
SALASAN
Jain Education aten
For Private & Personal use only
2
ww.jainelibrary.org