________________
धर्मनिझेपः
R-XAMSTE4ACC
श्रीभावापों द्रव्यधर्म:-धर्मास्तिकायः 'तित्ताइसहावो वा' इति तिकादिवा द्रव्यस्य स्वभावो द्रव्यधर्मः 'गम्माइत्थी मलयगि०४ कुलिंगो वत्ति गम्यादिर्धर्माः स्त्रीविषयो द्रव्यधर्मः, तत्र केषाञ्चित मातुलदुहिता गम्या केषांचिदगम्येत्यादिः तथा वृत्तौ सूत्र- कुलिलो बा-कुतीथिकधम्मो द्रव्यधर्मः, पाठान्तरं 'दुविहो य होइ धम्म्मो दबधम्मो य भावधम्मो य । धम्मस्थिकाउ स्पर्शिकाना दवे दवस व जो भवे भावो ॥१॥ सुगर्म । भावधर्मप्रतिपादनार्थमाह
दुह होइ भावधम्मो सुअ चरणे वा सुअम्मि सज्झाओ।चरणम्मि समणधम्मो खंतीमाई भवे दसहा १०७६ ॥५९५॥
द्विविधो भवति भावधर्मः, तद्यथा-श्रुते चरणे च, श्रुतधर्मश्चरणधर्मश्चेत्यर्थः, तत्र श्रुते श्रुतविषयो धर्मः स्वाध्यायो-वाचनादिः, चरणे चरणविषयो धर्मः श्रमणधम्मों, दशधा दशप्रकारः क्षान्त्यादिः, पाठान्तरं वा 'भावंमि होइ दुविहो सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्झातो चरित्तधम्मो समणधम्मो ॥१॥ सुगम । संप्रति तीर्थनिरूपणायाह
नामं ठवणातित्थं दवतित्थं च भावतित्थं च । इकिकपि अ इत्तो णेगविहं होइ नायवं ॥ १०७७॥ 'नाम ति नामतीर्थ स्थापनातीर्थ द्रव्यतीर्थ भावतीर्थ, 'एत्तोत्ति नामादिनिक्षेपमात्रकरणादनन्तरमेकैकं नामतीथोदि अनेकविधं भवति ज्ञातव्यं ॥ तत्र नामतीर्थमनेकविध जीवाजीवविषयादिभेदात्, स्थापनातीर्थ साकारानाकारभेदात्, द्रव्यती आगमनोआगमादिभेदाद, तत्र ज्ञशरीरभव्यशरीरद्रव्यतीर्यप्रतिपादनार्थमाह
दाहोवसमं तहाइ अणं मलपवाहणे व तीहिं अत्येहिं निउसं तम्हातं वचओ तित्थं ॥१०७८॥
CALCUCARROR
दाहोवसमं
त
दात्, तत्र ज्ञशरीरभव्याजीवविषयादिभेदात्, स्थापनादनन्तरमेकैकं नामती
Jain Education International
For Private & Personal use only
www.jainelibrary.org