SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ & लोगस्सुनोअगरा खुबोएण न हु जिणा हुंति । भावुनोअगरा पुण हुंति जिणवरा चड़धीसं ॥१०७३ः॥ ही 'लोकस्योद्योतकरा द्रव्योद्योतेन नैव जिना भवन्ति, किन्तु तीर्थकरनामकर्मोदयतो अतुलसत्त्वार्थसम्पादनेन भावोद्योतकराःपुनर्भवन्ति जिनवराश्चतुर्विशतिरिति, अत्र पुनःशब्दो विशेषणार्थः, स चैतद् विशिनष्टि-आत्मानमधिकृत्य केवलज्ञानेनोद्योतकराः, लोकप्रकाशकवचनप्रदीपापेक्षया तु शेषकतिपयभव्यविशेषानधिकृत्योद्योतकराः अत एवोक्तं भवति, कोऽर्थः, न न भवन्ति, ननु भवन्त्येव, कांचन प्राणिनोऽधिकृत्योद्योतकरत्वस्यासम्भवात् , चतुर्विंशतिग्रहणमधिकृतावसर्पिणीगततीर्थकरसङ्याप्रतिपादनार्थ ॥ उद्योताधिकारे एव द्रव्योद्योतभावोद्योतयोविशेषप्रतिपादनार्थमाहदव्वुजोओजोओ पगासई परिमिअम्मि खित्तम्मि । भावुजोओजोओ लोगालोग पयासेइ ।।१०५४॥ द्रन्योद्योतोद्योतो-द्रव्योद्योतप्रकाशः पुद्गलात्मकत्वात् तथाविधपरिणामयुक्तत्वाच्च प्रकाशयते, पाठान्तरं प्रभासते, मापरिमिते क्षेत्रे, अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्तु अध्याहियते, यदा तु प्रभासते तदा स एव दीप्यते इति गृह्यते, भावोद्योतोद्योतो लोकालोकं प्रकाशयति प्रकटार्थ । उक्त उद्योतः, सम्प्रति करमवसरप्राप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वाद्विहाय धर्म प्रतिपिपादयिषुराह दुह दवभावधम्मो दवे सबस्स दबमेवाहवा । तित्ताइसहावो वा गम्माइत्थी कुलिंगो वा ॥ १०७५ ॥ 1 दा:धर्मो द्विविधा, तद्यथा-द्रव्यधर्मो भावधर्मश्च, तत्र द्रव्ये इति द्वारपरामर्शः, द्रव्यविषयो धर्म उच्यते-द्रव्यस्य-अ नुपयुक्तस्य धर्मों मूलोचरगुणानुष्ठान धर्मः, इहानुपयुक्तो द्रव्यं 'अनुपयोगो द्रव्य'मिति वचनातू, द्रव्यमेव वा मा.स.१००४ CACA LJain Educationing For Private & Personal use only T w w.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy