SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ वारं वा न याणइ, चिंतेइ - अन्नपानैर्हरेद्वालान्, यौवनस्थान् विभूषया । वश्यां स्त्रीमुपचारेण, वृद्धान् कर्कश सेवया ॥ १ ॥ तीसे बिइज्जगाणि चेडरूवाणि रुक्खे पलोएन्ताणि अच्छंति, तेण तेसिं पुप्फाणि फलाणि दिन्नाणि, पुच्छियाणि य-का एसा ? कस्स वा ?, ताणि मणंति- अमुगस्स सुण्हा, ताहे सो चिंतेइ केण उवाएण तीए समं संपओगो हवेज्जा !, ताहे |एगा चरिगा मिक्खट्ठाए सवत्थ अडंती दिट्ठा अवलोइया, चिंतियं कुसुंभसदृशप्रभं तनुसुखं पटं प्रावृता, नवागुरुविलेपना शरदि चन्द्रलेखा इव । यथा हसति भिक्षुकी सुललितं विटैर्वन्दिता, ध्रुवं सुरतगोचरे चरति गोचरान्वेषिणी ॥ १ ॥ ततो तं ओलम्बइ, सा तुट्ठा भणइ-किं करेमि ?, अमुगस्त सुण्हं संपादेहि, सा गया तीए सगासं, भणिया य-जहा अमुगो एवंगुणजाइओ ते पुच्छर, तीए रुट्ठाए पत्तुलुगाणि धोवंतीए मसिलित्तेण हत्थेण पट्टीए आहया, पंचंगुलीतो जायातो, वारेण य निच्छूढा, सा आगया साहड़-नामपि न सहइ, तेण नायं जहा कालपंचमीए अहं हक्कारितो, ताहे पंचमीदिवसे पुणरवि पट्टविया पवेसजाणणानिमित्तं, ताहे सलज्जाए आहणिऊणं असोगवणियाछिड्डियाए निच्छूढा, सा आगया साहइ जहा नामपि न सहइ, आहणित्ता अवदारेण घाडिया, तेण णाओ पवेसो, तेणेव अवदारेण सो अतिगतो, असोगवणियाए सुत्ताणि, ससुरेण दिट्ठाणि, तेण नायं जहा न मम पुत्तोत्ति, पच्छा से पायाओ णेउरं गहियं, चेइयं च तीए, भणिओ सो अणाए-नास लहुं सहायकिजं करेजासु, पच्छा इयरी गंतूण भत्तारं भणइ धम्मो एत्थं, असोगवणियं जामो, गयाणि, सुत्ताणि य, जाहे सो सुत्थं सुत्तो ताहे उडवत्ता भणति तुज्झ एयं कुलाणुरूवं ? जं मम पायातो ससुरो नेउरं गेण्हइ, सो भणइ-सुयाहि पभाए लमिहिसि, येरेण सिद्धं, सो रुट्ठो भणति विवरीओ सि थेरा !, सो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy