________________
श्रीआव- श्यकमलय. वृत्ती उपोदधाते
अनुकंपाद वैतरणी वैद्यः
मरगतो । एतदेवाह उयपुवो, ताहे सो साइरस पुरतो अक्खा
NROERA%ARA
च्छं सर्व संभरइ, ततो सो गिरि विलम्गिऊण सल्लुद्धरणि संरोहणिं च ओसहि गहाय आगतो, ताहे साबुद्धरणिं पाए। अल्लियावेति, ततो सल्लो एगते पडितो, संरोहणीए पउणावितो, ताहे. तस्स साहुस्स पुरतो अक्खराणि लिहइ-जहाऽहं वेयरणीणाम वेजो पुषभवे बारवईए आसि, तेहिवि सो सुयपुबो, ताहे सो साहू धम्मं कहेइ, ततो सो भत्तं पञ्चक्खाइ, तिन्नि राइंदियाणि जीवित्ता सहस्सारं गतो। एतदेवाह
सो वानरजूहबई कंतारे सुविहियाणुकंपाए । भासुरवरबोंदिघरो देवो वेमाणिओ जाओ ॥ ८४७॥ | सोऽनुकम्पाकारित्वेन भगवदरिष्ठनेमिकथिततया वाऽतिप्रसिद्धो वानरयूथपतिः कान्तारे सुविहितस्य-सुसाधोरनुक*म्पया परमभक्त्यपरपर्यायया भास्वरवरबोंदिधरो देवो वैमानिको जातः। सहस्सारं देवलोगं गतो य ओहिं पउंजइ जाव अपेच्छइ त सरीरगमप्पणो तं च साहुं, ताहे आगंतूण साहुस्स देवहि दाएइ, भणइ य-तुम्ह पसाएण देविड्डी लद्धा, ततो | तेण सो साहू साहरितो तेर्सि साहूणं सगासे, ते पुच्छंति किहमागतो सि?, ताहे साहइ, एवं तस्म वानरस्स सम्मत्चसामाइयसुयसामाइयचरित्ताचरित्तसामाइयाण अणुकंपाए लाभो, इहरा निरयपाउग्गाणि कम्माणि करेत्ता निरयं गतो होतो, ततो चुयस्स चारित्तसामाइयं भविस्सइ भविस्सइ सिद्धी य॥ ___अकामनिजराए वसंतपुरे नयरे एगा इन्भवहुगा नदीएण्हाइ, अन्नो य तरुणोतं ददृण भणइ-सुण्हायं ते पुच्छइ एस नदी मत्तवारणकरोरू । एए य नदीरुक्खा वयं च पाएसुते पणया ॥१॥ साऽवि तं पइ भणई-सुभगा होंतु नदीतो चिरं च जीवंतु जे नदीरुक्खा । सुण्हायपुच्छगाणं पत्थीहामो पियं का ॥२॥ प्रियं कर्नु यतिष्यामहे इत्यर्थः, ताहे सो तीए घरं
द
॥४६॥
Main Education Intern
For Private & Personal use only
www.jainelibrary.org