________________
KNAGAR
यिकं दशार्णभद्रराजवत् १०, सत्कारकाङ्कणेऽप्यलब्धसत्कारः कोऽपि लभते सामायिकमिलापुत्रवत् ११॥ इसमक्षरगमनिका । साम्प्रतमुदाहरणानि प्रदर्श्यन्ते| वारमती नगरी, तत्थ कण्हो वासुदेवो, तस्स दो वेजा-धनंतरी वेयरणी य, धन्वंतरी अभवितो, वेयरणी भवितो, सो| साहूण गिलाणाण पिएण साहइ, जस्स जंकायचं तस्स तं फासुएण पडोयारेण साहइ, जइ अप्पणों संति ओसहाणि तो देइ, धनंतरी पुण जाणि सावजाणि ताणि साहइ, असाहुप्पओग्गाणि, ततो साहुणो भणंति-अम्हं कत्तो एयाणि ?, ताहे भणइ-न मए समणाणं अट्ठाए अज्झाइयं वेजसत्थं, ते दोऽवि महारंभा महापरिग्गहा य सबाए बारवतीए तिगिच्छं करेंति, अण्णया कण्हो वासुदेवो तित्थयरं पुच्छति-एए बहूर्ण ढंकादियाणं वहं काउं कहिं गमिस्संति ?, ताहे सामी भणइ-एस धनंतरी अप्पइट्ठाणे नरए उववजिहिति, एस पुण वेयरणी कालंजरवत्तिणीए गंगाए महानईए विंझस्स य अंतरा वानरत्ताए पञ्चायाहिति, ताहे सो वयपत्तो सयमेव जूहवइत्तणं काहिति, तत्थऽण्णया साहुणो सत्थेण समं विईवइस्संति, एगस्स य साहुस्स पाए सल्लो लग्गिहिति, ताहे ते भणंति-अम्हे पडिच्छामो, सो भणइ-सबे मरामो, वच्चह तुझे, अहं भत्तं पञ्चक्खामि, ताहे निबंध काउंठितो, सोऽवि न तीरइ सल्लो नीणे, पच्छा थंडिल्लं पावितो छायं च, ताहे सो वानरजूहबई तं पएसं एइ जत्थ सो साहू, जाव तं पुरिल्लेहिं दहण किलिकिलाइयं, ततो तेण जूहाहिवेण तेसि किलिकिलाइयं सई सोऊण
रूसितेणागंतूण दिवो सो साहू, तस्स तं साहुं दट्टण ईहापोहा, कहिं मए एरिसो दिट्ठोत्ति?, सुभेण परिणामेण तयावरवाणिजकम्मक्खओवसमतो जाई संभरिय , बारवति संभरइ, ताहे तं साहुं बंदइ, तं च से सलं पासइ, ताहे सो तिगि
-SAMACRACANCLICARALAMA
Jain Education International
For Private & Personal use only
www.jainelibrary.org