________________
श्रीआवद सप्तचत्वारिंशदधिकं भङ्गशतं भवति, उकं च-"उद्धफलमाण मेवं भंगा उ भवंति अउणपन्नासं । तीयाणागयसंपइगुणियं सामायिके मलयगि कालेण होइ इमं ॥१॥सीयालं भंगसयं कह ! कालतिएण होइ गुणणाओ। तीयस्स पडिक्कमणं पचुप्पण्णस्स संवरणं कालवयं वृत्तौ सूत्र- 3॥२॥ पञ्चक्खाणस्स तहा होइ एसस्स एव गुणणाओ। कालतिएणं भणियं जिणगणहरवायगेहिं च ॥ ३ ॥ एवं तावत् स्पर्शिका
गृहस्थप्रत्याख्यानमेदाः प्रतिपादिताः, सम्पति साधुप्रत्याख्यानभेदान् सूचयति-'तिविहेणं'ति, अयमत्र भावार्थ:-त्रिविधं 81 त्रिविधेनेत्यनेन सर्वसावद्ययोगप्रत्याख्यानादर्थतः सप्तविंशतिभेदानाह, ते चैवं भवति-इह सावद्ययोगः प्रसिद्ध एव हिंसा
दिः, तं स्वयं न करोति न कारयति कुर्वन्तमप्यन्यं न समनुजानाति, एकैकं करणत्रिकेण मनसा वाचा कायेनेति नवद्रभेदाः, अतीतानागतवर्तमानकालत्रयसम्बन्धाच्च सप्तविंशतिरिति, इदं च प्रत्याख्यानभेदजालं 'समितिगुत्तीहिंति
समितिगुप्तिभिनिष्पद्यते, तत्र ईर्यासमितिप्रमुखाः प्रवीचाररूपाः पञ्च समितयः, गुप्तयस्तु प्रवीचाराप्रवीचाररूपा मनोगुप्यादयस्तिस्रः, अन्ये व्याचक्षते-किलैता अष्टौ प्रवचनमातरः सामायिकसूत्रेण गृहीताः, तत्र 'करेमि भंते ! सामाइयं ति पञ्च समितयो गृहीताः, 'सवं सावळ जोगं पञ्चक्खामी'ति तिस्रः गुप्तयः, अत्र समितयः क्रियायाः प्रवर्त्तने निग्रहे गुप्तयः, एताः खल्वष्टौ प्रवचनस्ख मातर इव मातरः, सामायिकसूत्रस्य चतुर्दशपूर्वाणां चात्रैव परिसमाप्तत्वात् , उक्त च-18
॥५८२॥ "एआओ अट्ठ पवयणमायाओ जासु सामाइयं चउद्दस पुवाणि अ मायाणि, माजगातोत्ति मूलं भणियं होई॥" इहैव प्रायः सूत्रस्पर्शिकनियुकिवकन्यताया उकत्वात् मध्यग्रहणे च तुलादण्डन्यायेनाद्यन्तयोरप्याक्षेपात् इदमाह-सुत्तप्फा
ARRARGAAAAAAACASSE
Jain Education Inter
For Private & Personal use only
A
jainelibrary.org