________________
CARROROSCARE
मणेणं एको १ वायाए बिइओ २ कारण तइओ ३, एस तइयो मलमेदो गतो। इयाणि च उत्यो-न करेह न कारवेमि कमणेणं वायाए कारणं एको १ न करेड करतं नाणुजाणइ बिइओ २,न कारवेह करतं 'नाणुजाणइ तईओ३ । एस च.
उत्थो मूलभेदो गतो । इदाणिं पंचमो-न करेइन कारवेमि मषेण वायाए एस एको १ न करेइ करेंतं नाणुजाणइ एस है|बितिओ २, न कारवेइ करतं नाणुजाणइ रस तइओ ३, एए तिन्नि मंगा. मणेणं वायाए य लद्धा, अण्णेऽवि तिण्णि
मणेण कारण य एवमेव लन्भंति, तहा अवरेऽवि तिन्नि वायाए कारण व लन्भंति, एवमेते सधे नव, एवं पंचमोऽप्युक्तो | मूलभेदः । इयाणि छट्टो-न करेइन कारवेइ मणेणं एस एको १ तह य न करेइ करतं नाणुजाणइमणेणं एस बिइओ २, *न कारवेइ करेंतं नाणुजाणइ मणेणं एस तईओ, एवं वायाएवि तिण्णि, कारण तिणि लब्भंति, उक्तः षष्ठो मूलभेदः ।
अधुना सप्तमः-न करेइ मणेणं वायाए काएण य एक्को, न कारवेइ मणमाईहिं एस बितिओ, करेंतं नाणुजाणइ एस तइओ, सप्तमोऽप्युक्तो मूलभेदः । इदानीमष्टमः-न करेइ मणेण वायाए एको, तहा मणेण कारण य एस बिइओ, तहा वायाए कारण य एस तइओ, एवं न कारवेइ, एत्थवि तिण्णि भंगा, करेंतं नाणुजाणइ, एत्थवि तिष्णि, उक्तोऽष्टमो मूलअभेदः। सम्प्रति नवमः-न करेइ मणेणं एको, न कारवेइ बितिओ, करेंतं नाणुजाणइ एस तइओ, एवं वायाए तिन्नि, कारण य तिन्नि, उक्को नवमः । इह प्रथमभङ्गे एक एव भङ्गः द्वितीयभने त्रयः तृतीयभने त्रयः, चतुर्थभने त्रयः पञ्चमे
मङ्गे नव षष्ठभङ्गे नव सप्तमभङ्गे त्रयः अष्टमभङ्गे नव नवमभङ्गेऽपि नवेति, सर्वसङ्ख्यया एकोनपश्चाशद्भङ्गाः, तत्राती४ तात् सावद्ययोगात् प्रतिक्रमणं प्रत्युत्पन्नस्य संवरणं अनागतस्य प्रत्याख्यानमिति कालत्रयेण एकोनपश्चाशद् गुणिताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org