________________
25%
श्रीभाव. मोगम्मि चकिमाइ संजमजीवं तु संजयजणस्साजस कित्ती य भगवओ संजमनरजीवअहिगारो॥१९१॥(भा.)ता सामाकि मलयगि.
'भोगे भोगजीवितं चक्रवादीनाम्, आदिशब्दालदेववासुदेवादिपरिग्रहः, उक्त भोगजीवितं, संयमजीवितं 'संय- कसूचार्य: वृत्तौ सूत्र- तजनस्य साधुलोकस्य, उक्कं संयमजीवितं, यश कीर्तिः (श्च) भगवतो वर्द्धमानस्वामिनः, ततो यशोजीवितं कीर्तिजीवितं स्पर्शिका
हाच भगवतः प्रतिपत्तव्यं, यशकीयोश्चायं विशेषः, “दानपुण्यफला कीर्तिः, पराक्रमकृतं यशः” अन्ये त्विदमेकमेवाभिद
धति-केवलं संयमप्रतिपक्षमावतो दशममसंयमजीवितमविरतिगतं प्रतिभणन्ति, 'संजमनरजीव अहिगारोत्ति संयम
जीवितेन नरभवजीवितेन चेहाधिकारः, 'यावजीवाएं' इत्यत्र यावज्जीवतयेत्यपि संस्कारः, तत्र यावत् जीवो-जीवनहै प्राणधरणं यावबीवं, 'यावदवधारणे इत्यव्ययीभावः समासः, यावज्जीवं भावो यावज्जीवता तया यावजीवतया, तत्र प्राकृते तकारस्थालाक्षणिको लोप इति यावज्जीवाए इति सिद्धं, अथवा प्रत्याख्यानक्रिया अन्यपदार्थः, यावज्जीवो यस्यां सा यावजीवा तया यावजीवयेति, कृतं प्रसङ्गेन । तथा तिस्रो विधा यस्य स त्रिविधः सावद्ययोगः, सच प्रत्याख्येय इति कर्म, कर्मणि च द्वितीया विभक्तिः, तं त्रिविधं योग, त्रिविघन करणेन, अस्यैव विवरणमाह-मनसा वाचा कायेन, तस्य च करणस्य कर्मा प्रत्याख्येयो योगः, तमपि सूत्रेण एव विवृणोति, न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-नानुमन्वे । आह-किं पुनः कारणमुद्देशकममभिलक्ष्य व्यत्यासेन निर्देशः कृतः?, उच्यते, योगस्य करणतन्त्रतोप- ॥५८.॥ दर्शनार्थ, तथाहि-योगः करणवश एव, करणानां भावे योगस्यापि भावाद् अभावे चाभावात्, करणानामेव तथाक्रियारूपेण प्रवृत्तेः, अपरस्त्वाइ-न करोमि न कारवामि कुर्वन्तं न समनुजानामि इत्येतावता ग्रन्येन गतेऽन्यमपीत्यतिरिच्यते,
KACAMACAAMAN
सस्
Jain Education Intent
For Private & Personal use only
T
w.jainelibrary.org