SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आलोच. नाभिव्या हारों श्रीआव० (विशे. ३४०७) तेष्वपि दिनेषु प्रशस्तेषु मुहषु दीयते, न अप्रशस्तेषु, तथा क्षेषु च मृगशिरःप्रभृतिषु ग्रन्थान्तरामि हितेषु, नतु प्रतिषिद्धेषु, उक्कं च-"मिगसिर अदा पुस्सो तिण्णि पुवा य मूलमस्सेसा । हत्यो चित्ता य तहा दस वुड्डिवृत्तौ सूत्र- कराई नाणस्स ॥१॥” (विशे. ३४०८) तथा-संझागयं रविगयं, विड्डेरं सग्गहं विलम्ब च । राहुहयं गहभिन्नं च वजए स्पर्शिकात नक्खते ॥२॥ (विशे. ३४०९) सन्ध्यागतं नाम यत्र नक्षत्रे सूर्योऽनन्तरं स्थास्यति तत्सन्ध्यागतं, अपरे पुनराहुः यत्र रविस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं सन्ध्यागतमिति, रविगतं यत्र रविस्तिष्ठति, पूर्वद्वारिकेषु नक्षत्रेषु पूर्वदिशा ॥५७१॥ गंतव्येऽपरया दिशा गच्छतो विड्वेरं, सग्रहं च-ग्रहाधिष्ठितं विलम्बि-यत् सूर्येण परिभुज्य मुक्तं राहुहतं-यत्र ग्रहणमभूत् ग्रहभिन्न-प्रहविदारितं, तथा प्रियधर्मादिगुणसम्पत्सु सतीषु तत् सामायिक भवति दातव्यं, उकं च-"पियधम्मो दढधम्मो संविग्गोऽवजमीर असढो अ। खंतो दंतो गुत्तो थिरवय जिइंदिओ उजू ॥१॥" (विशे. ३४१०) विनीतस्याप्येते गुणा अन्वेष्टव्याः इति गाथार्थः॥ अधुना चरमं द्वारं व्याचिख्यासुराहअभिवाहारो कालिअसुअस्स सुत्तत्थतदुभएणंति । दवगुणपज्जवेहि अदिट्ठीवायम्मि बोद्धयो॥ १८२॥ (भा.) ___ 'अभिव्याहरणं' शिष्याचार्ययोर्वचनप्रतिवचने अभिव्याहारः, स च 'कालिकश्रुते' आचारादौ 'मुत्तत्थतदुभएण'ति सूत्रतोऽर्थतः तदुभयतश्च, इयमत्र भावना-शिष्येण इच्छाकारणेदमङ्गाधुद्दिशतेत्युक्ते सति इच्छापुरःसरमाचार्यवचनं-अहकमस्य साधोरिदमङ्गमध्ययनमुद्देशं वा उद्दिशामि, वाचयामीत्यर्थः, आतोपदेशपारम्पर्यख्यापनार्थ क्षमाश्रमणानां हस्तेन, न ६ स्वोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतोऽस्मिन् कालिकश्रुते अ(त)थोत्कालिके, दृष्टिवादे कथमित्यत आह-द्रव्यगुणपर्यायैश्च X-RRRRRCARE | ॥५७१॥ Jain Education International For Private & Personal use only imaww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy