________________
परिणामोपेतत्वात् असौ यतिरेव, शुद्धिश्चास्य यावत्सूत्रमधीतं तावतैव प्रतिक्रमणं कुर्वतः, इत्यलं प्रसङ्गेन । अधुना एकगा
ययैव विनयादिद्वारत्रयं व्याचित्यासुराहआलोइए विणीअस्स दिजए तंपसत्थखित्तम्मि। अभिगिझ दोदिसाओचरंतिअंवा जहाकमसो॥१८०॥ (भा.)। | आलोचिते सति 'विनीतस्य' पादधावनानुरागादिविनयवतः, उक्तं च भाष्यकारेण-"अणुरचो भत्तिगतो अमुई अणुयतगो विसेसण्णू । उज्जुत्तमपरितंतो इच्छियमत्थं लहइ साहू ॥१ (विशे. ३४०३) दीयते तत् सामायिकं, तस्यापि न यत्र कचित्, किन्तर्हि !, प्रशस्तक्षेत्रे-इक्षुक्षेत्रादौ, कंच-"उच्छवणे सालिवणे पउमसरे कुसुमिते व वणसंडे । गंमीरसाणुणादे पयाहिणजले य जिणघरे वा ॥१॥ दिजन उभग्ग झामिय, सुसाणसुन्नामणुनगेहेसु । छारंगारकयारामिज्झादीदबदुढे वा ॥२॥ (विशे. ३४०४-३४०५) तथा अभिगृह्य-अङ्गीकृत्य द्वे दिशौ पूर्वा वा उत्तरांवा, दीयते इति वर्त्तते, तथा चरन्ती नाम यस्यां दिशि तीर्थकरकेवलिमनःपर्यायज्ञानावधिज्ञानिचतुर्दशपूर्वधरादयो यावत् युगप्रधाना विहरन्ति,18 'यथाक्रम' इति गुणापेक्षं यथाक्रमेण दिश्वेतासु दीयते, उक्तं च-"पुवाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छेजा। जाए जिणादयो वा दिसाए जिणचेइयाई व ॥१॥"त्ति, गतं द्वारत्रयम् । अधुना कालादित्रयमेकगाथयैवाभिधित्सुराह-11 |पडिकुट्ठदिणे वजिअ रिक्खेसु अमिगसिराइ भणिएस। पियधम्माईगुणसंपयासुतं होइ दायचं ॥१८॥ (भा.) | 'प्रतिकुष्टानि प्रतिषिद्धानि यानि चतुर्दश्यादीनि तानि दिनानि वर्जयित्वा, अप्रतिकुष्टेष्वेव पश्चम्यादिषु दातव्यमिति योगा, उकंप-“छाउद्दसि पनरसिं वृजिजा महामि च नवमित्रादि च पत्थिं वारसिं च दुल्हपि पक्खाणं ॥१॥"|
KCECRECE
।
Jain Education Intera
For Private & Personal Use Only
You.jainelibrary.org