SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सामायिके आलोचनादयः म श्रीआव० णलक्षणः काल:-अहरादि: ऋक्षसम्पत्-नक्षत्रसंपत् गुणा:-प्रियधर्मत्वादयः तेषां सम्पत् गुणसम्पत्, अभिन्याहरणं मलयगिक अभिन्याहारः अष्टमो नय इति गाथासमासार्थः, व्यासार्थ तु प्रतिपदं भाष्यकार एव सम्यक् न्यक्षेण वक्ष्यति । तथा चाचं वृत्तौ सूत्र- द्वारं व्याचिख्यासुराहस्पर्शिका है। पबजाए जुग्गं तावइआलोयणा गिहत्येसु । उपसंपयाइ साहूसु सुत्थे अत्ते तदुभये य ।। १७९ ॥ (भा.) ॥५७०॥ 'प्रव्रज्याया' निष्कमणस्य यत् प्राणिजातं स्त्रीपुरुषनपुंसकभेदं योग्य-अनुरूपं, तदन्वेषणीयमिति वाक्यशेषः, तावती एतावत्येवालोचना अवलोकना वा, केषु?-गृहस्थेषु-गृहस्थविषया, इयमत्र भावना-योग्यं हि सर्वोपाधिविशुद्धमेव भवति, ततस्तदन्वेषणमवश्यं कर्त्तव्यं, तच्चैवम्-कस्त्वं? को वा ते निवेंद? इति पूर्व प्रश्नो विधेयः, तस्मिंश्च विहिते प्रयुक्तालोचनस्य योग्यतावधारणं, तदनन्तरं सामायिकं दद्यात्, न शेषाणां प्रतिषिद्धदीक्षाणामिति नयः, एवं तावत् गृहस्थस्याकृतसा. मायिकस्य सामायिकार्थमालोचनोका, सम्प्रति कृतसामायिकस्य यतेः प्रतिपादयति-उपसम्पदि साधुषु, आलोचनेति वर्चते, सूत्रे अर्थे तदुभये च, अत्रापीयं भावना-सामायिकसूत्राद्यर्थ यदा कश्चिदुपसम्पदं प्रयच्छति यतिस्तदा स आलोचनां ददाति, अत्र विधिः सामाचार्यामुक्त एव, आह-अल्पं सामायिकसूत्रं, तत् कथं तदर्थमपि यतेरुपसंपत् !, तदभावे वा कथं यतिः कथं वा प्रतिक्रमणं! प्रतिक्रमणमन्तरेण शुद्धिर्वेति, उच्यते, मन्दग्लानादिव्याघाताद् विस्मृतसूत्रस्य यतेः सूत्रार्थमप्युपसम्पदविरुद्धैव, एण्यत्कालं वा दुष्षमान्तमालोक्यानागतामर्षकं सूत्रमिति, तदभावेऽपि तदा चारित्रप CONSILIUOSARI ॥५७०॥ Jain Education Intel For Private & Personal use only _www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy