________________
बा
सामायिके कृतातादिः
श्रीश्राव मागमः-"मणुण्णं भोयणं भोच्चा, मणुण्णं सयणासणं । मणुण्णंसि अगारंसि, मगुण्णं झायए मुणी ॥१॥" इत्यादि, मलयगि शेषाणां-सङ्ग्रहादीनां सर्वद्रव्येषु, शेषनया हि परिणामविशेषात् कस्यचित् किंचिन्मनोज्ञमिति व्यभिचारात् सर्वद्रव्येषु चौसत्र-स्थितस्य क्रियते सामायिकं यत्र मनोज्ञपरिणाम इति मन्यन्ते, पर्यायेषु न सर्वेषु, अवस्थानाभावात् , तथाहि-यो यत्र निषस्पर्शिका द्यादौ स्थितो न स तत्र तत्सर्वपर्यायेषु, एकभाग एवावस्थितत्वात् , इत्थं चैतदङ्गीकर्तव्यं, अन्यथा पुनरुक्तदोषः, तथा
चोकं भाष्यकारेण-"नणु भणियमुवग्याते केसुत्ति इहं कओ पुणो पुच्छा!। केसुत्ति तत्थ विसओ इह केसु ठियस्स तल्लाभो ॥५६९॥ ९॥ ॥१॥ तो किह सबद्दवावत्थाणं? नणु जाइमेत्तवयणातो। धम्माइसबदबाधारो सबो जणोऽवस्सं ॥२॥" (विशे. MI३३८७-३३८८) अथवोपोद्घाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वद्रव्याणि सामायिकस्य हेतुः, श्रद्धेय.
ज्ञेयक्रियाविषयत्वात् , अथवाऽन्यथाऽपुनरुक्तिः-कृताकृतादिगाथायां कृतमकृतं वा सामायिकं कार्य-कर्म, कर्तुरीप्सिततमत्वात् , केन कृतमिति कर्तृप्रश्नः, केषु द्रव्येष्विति साधकतमकरणप्रश्नः, सप्तमीबहुवचनं तु तृतीयाबहुवचने प्राकृतत्वात् , न चैतदपि स्वमनीषिकया व्याख्यान, यतोऽभ्यधायि भाष्यकारेण-"विसओऽवि उवग्याए केसुत्ति इह स एव हेउत्ति। सद्धेयनेयकिरियानिबंधणं जेण सामइयं ॥१॥ अहवा कयाकयाइसु कज्ज केण व कयं च कत्तत्ति । केसुत्ति करणभावो तइ. यत्थे सत्तमि काउं ॥२॥” (विशे. ३३८९-३३९०) इत्यलं प्रसङ्गेन । द्वारम् । सम्प्रति कदा कारकोऽस्य भवती- त्येतत् नयनिरूपयन्नाहकाहु ? उदिढे णेगम उवट्ठिए संगहो य ववहारो। उजुसुओं अकमंते सहु समत्तमि उवउत्तो॥१७७॥(भा.)
NagRUESTMASALA
R
॥५६९॥
ECE
Jain Education in
For Private & Personal Use Only
www.janelbrary.org