SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ कर है कथं-केन प्रकारेण सामायिकं लभ्यते इति वक्तव्यमिति गाथासङ्गेपार्थः । अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्रा-181 घद्वारप्रतिपादनार्थमाहउप्पन्नाणुप्पन्नं कयाकयं इत्य जह नमुकारे । केणंति अत्यओ तं जिणेहि सुत्तं गणहरेहिं॥ १७५ ॥ (भा.) कृताकृतं नाम उत्पन्नानुत्पन्नमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, वस्तुनो द्रव्यपर्यायोभयरूपत्वात् , अत्र नैगमादिनयैर्भावना कार्या, तथा चाह-अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, सा पुनर्नमस्कारानुसारेण स्वयं भावनीया । द्वारम् । अधुना द्वितीयद्वारमधिकृत्याह-केनेति केन कृतमित्यत्र निर्वचनं-'अर्थतः' अर्थमङ्गीकृत्य तत् सामायिकं जिनवरैः, सूत्रं त्वङ्गीकृत्य गणधरैः कृतं, व्यवहारनयमतमेतत् , निश्चयनयमतं तु व्यक्त्यपेक्षया यो यत्स्वामी तत्तेनैव, व्यक्त्यपेक्षश्चेह तीर्थकरगणधरयोरुपन्यासः प्रधानव्यक्तित्वाद्, अन्यथा पुनरुक्तदोषप्रसङ्गः ॥ तथा चात्रोक्तं भाष्यकारेण-"ननु निग्गमे गयं चिय केण कयं तंति का पुणो पच्छा । भन्नइ स बज्झकत्ता इहंतरंगो5. * विसेसोऽयं ॥१॥” (विशे. ३३८३ ) वाह्यकर्ता सामान्येन अन्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना । साम्प्रतं केषु द्रव्येषु । क्रियत इत्येतद्विवृण्वन्नाह तं केसु कीरई ? तत्थ नेगमो भणइ इट्टदवेसं। सेसाण सबदवेसु पज्जवेसुंन सबेसु॥१७६ ।। (भा.) ___ 'तत् सामायिकं 'केषु' द्रव्येषु स्थितस्य सतः क्रियते-निवर्त्यते इति प्रश्नः, अत्र नयविभागेन निर्वचनं, तत्र नेगमो भणति-नैगमनयो भाषते, इष्टद्रव्येषु मनोज्ञपरिणामकारणत्वात् मनोज्ञेष्वेव शयनासनादिषु द्रव्येषु, तथा च तेषा Jain Education inte For Private & Personal Use Only jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy