________________
श्रीआव०क्षितो, नतु द्रव्यश्रुतं, तस्य सत्त्वतः श्रुतसामायिकेऽनवतारात्, नोश्रुतकरणे-नोश्रुतकरणमधिकृत्य 'गुणझुंजणे यत्ति नोश्रुत मलयगि.
गुणकरणे योजनाकरणे ते यथासंभवं भवति, अधिकरणमिति गम्यते, तत्र यथासंभवमिति गुणकरणे चारित्रसामायि- रणं कृतावृत्तौ सूत्र
कस्यावतारः, तपःसंयमगुणात्मकत्वाच्चारित्रस्य, योजनाकरणे च मनोयोजनायां वाग्योजनायां च सत्यासत्यामृषारूपे कृतादिस्पर्शिका द्वये श्रुतसामायिकचारित्रसामायिकयोरप्यवतारः, काययोजनायामपि औदारिककाययोगे भङ्गिकश्रुतसामायिकस्याप्यव- विचार
तारः, समितिगुप्तिपरिपालने चारित्रसामायिकस्येति ॥ सम्पति सामायिककरणमेवाव्युत्पन्नविनेयवर्गव्युत्पादनार्थ सप्तभिर॥५६८॥ नुयोगद्वारैः कृतादिभिर्निरूपयति
कयाकयं १ केण कयं २ केसु अ दबेसु कीरई वावि ३।
काहे व कारओ ४ नयओ५ करणं कइविहं ६ (च) कहं ७॥१०४०॥ सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत् सामायिकं अस्याः क्रियायाः प्राक् किं कृतं सत् कियते ? आहोस्विदकृतं ? किंचातः ?, उभयथाऽपि दोषः, तथाहि-कृतपक्षे सद्भावादेव करणानुपपत्तिः, अकृतपक्षेऽपि वांध्येयादेरिव करणायोगः, पूर्वमेकान्तेनासत्त्वात् , अत्र निर्वचनं कृताकृतं, कृतं चाकृतं च कृताकृतं, अत्र नयमतभेदेन ॥५६८॥
भावना कर्त्तव्या १, तथा केन कृतमिति वक्तव्यं २, तथा केषु द्रव्येषु इष्टादिषु क्रियते ३, तथा कदा च कारकोऽस्या ४ भवतीति वाच्यं ४, तथा 'नयओ'ति आलोचनादिनयेन वक्तव्यं ५, तथा करणं 'कतिविहं' कतिभेदमिति वाच्यं ६, तथा 5
CCCCC
Jain Education Inter
For Private & Personal Use Only
18
ainelibrary.org