________________
श्रीआव० मलयगि० वृत्ती सूत्र स्पर्शिका
॥५६७॥
तो गच्छह, करडेण रुसिएणं भणियं वरिस देव ! कुलाणाए, उक्कुरुडेणं भणियं दस दिवसाणि पंच च, पुणरवि करडेण भणियं मुट्ठिमेत्ताहिं धाराहिं, उक्कुरुडेण भणियं-जहा रत्तिं तहा दिवा, एवं वोत्तूण अवकंताओ, कुणालावि पन्नर सदिवसअ |णुबंधवरिसणेणं सजणवया जलेणं अकंता, ततो ते तइए वरिसे साकेए नगरे दोऽवि कालं काऊण आहेसत्तमाए पुढबीए काले नगरे बाबीससागरोवमहिया नेरइया संवुत्ता, कुणालनगरी विणासकालातो तेरसमे वरिसे वीरस्स केवलुप्पत्ती, एयं अणिवद्धं, एवमादि पंचादेससयाणि अवद्धाणि, एवं लोइयं अवद्धकरणं बत्तीसं अड्डियातो सोलस करणाणि, लोगपवाए पंचट्ठाणाणि, तंजहा - आलीढं पञ्चालीढं वइसाहं मंडलं समपादं तत्थ आलीढं नाम दाहिणं पायं अग्गतोहुत्तं काऊणं वामपायं पच्छतोहुत्तं उसारेउं अंतरा दोण्हवि पादाणं पंचपाए, पच्चालीढं वामपायं अग्गतो हुत्तं काऊणं दाहिणपायं पच्छतोहुत्तं ऊसारेइ, एत्थवि अंतरा दोण्हवि पायाणं पंच पया, वइसाहं पण्हीतो अभिरतीओ समसेढीए करेइ, अग्गिमतला बाहिरहुत्ता, मंडलं नाम दोवि पाए दाहिणवामहुत्ता ऊष्णो (दोन्हं ) अन्तरा चत्तारि पया, समपायं नाम दोऽवि पादे समं निरंतरं ठवेइ, एयाणि पंच ठाणाणि लोयप्पवादे, सयणकरणं छठ्ठे ठाणमित्यलं विस्तरेण । उक्तं श्रुतकरणं, अधुना नोश्रुतकरणमभिधित्सुराह
Jain Education International
नोसुअकरणं दुविहं, गुणकरणं तहय जुंजणाकरणं । गुणकरणं पुण दुविहं तवकरणे संजमे य तहा ॥ १०३७ ॥ श्रुतकरणं न भवतीति नोश्रुत करणं, 'अमानोनाः प्रतिषेधवाचका' इति वचनात्, 'द्विविधं' द्विप्रकारं तद्यथा - 'गुणकरणं' गुणानां करणं, गुणानां कृतिरित्यर्थः, तथेति निर्देशे, चः समुच्चये, व्यवहितश्चास्य प्रयोगः, योजनाकरणं च मनः- ५
•
For Private & Personal Use Only
अबद्धे आदेशाः
॥५६७॥
www.jainelibrary.org