________________
दीवायणो हम्मइ तत्थ दीवायणाणं सयं हमाइ, जत्थ दीवायणसयं हम्मइ तत्थेगो दीवायणो हम्मई" तथा चामुमेवार्थमभिधातुकाम आहअग्गेअणीअम्मि जहा दीवायणु जत्थ एगु तत्थ सयं जत्थ सयं तत्थेगो हम्मइ वा मुंजई वावि ॥ १०३५॥ अक्षरगमनिका तु प्रतीता, इदमालापकद्वयमपि सम्प्रदायादप्रतीतार्थमिति गुप्तार्थत्वानिशीथमिति ॥
एवं पद्धमबद्धं आएसाणं भवंति पंचसया।जह एगा मरुदेवी अचंतं धावरा सिद्धा ।। १०३६ ॥ एवमनन्तरोक्तप्रकारं सर्व लोकोत्तरश्रुतं, लौकिक वारण्यकादिषु द्रष्टव्यं, अबद्धं पुनरादेशानां भवंति पञ्च शतानि, किंभूतानीत्यत आह-यथैका-तस्मिन् समये अद्वितीया मरुदेवी ऋषभजननी अत्यन्तस्थावरा-अनादिवनस्पतिराशेरुद्धृत्ता सिद्धा-निष्ठितार्था सञ्जाता, उपलक्षणमेतत् , अन्येषामपि स्वयम्भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकलसंस्थानसम्भवादीनामिति, लौकिकमप्यनिबद्धं वेदितव्यं अडिकात्यडिकादि, ग्रन्थानिवद्धत्त्वात् , अत्र वृद्धसम्प्रदायः-आरहए। पवयणे पंच आदेससयाणि अणिवद्धाणि, तत्थेग मरुदेवा, नहि अंगे उवंगेवा पाढो अत्थि जहा अञ्चंतथावरा होऊण सिद्धा इति, विइयं सयंभुरमणसमुद्दे मच्छाणं पउमपत्ताण य सबसंठाणाणि संति वलयसंठाणं मोतुं, तइयं विण्हुस्स साइरेगजोयणसयसहस्सविउवणं, चउत्थं करडउकुरडा दोसदिएरुवज्झाया कुणालनयरीए निद्धमणमूले वसही वरिसायाले देवयाणु कंपणं, न परिसइ नगरपरिसरे, अण्णस्य सवत्थ वरिसइ, लोको अद्दण्णो, निमित्तियं, एएसिं गुणे(हि)न वरिसइ, ततो नागकारगेहिं वेसि निग्छुभणं करेउमाढतं, ते पुरति-कीस निच्छुभह, लोगा भणंति-जाव तुम्भे एत्य नगरे ताव न वरिसइ,
Jain Education International
For Private & Personal use only
www.jainelibrary.org