________________
श्रीबाव मढयगि. वृत्तौ सूत्रस्पर्शिका १६
बदमबद्धं तु सुसंबद्धं तु दुवालसंग निधिलु तविवरीअमबद्धं निसीहमनिसीह बद्धं तु ॥ १०३३ ॥ जीवमाकश्रुतं द्विविध-द्विपकार, तद्यथा-बद्धमबद्धं च, तुशब्दो विशेषणार्थः, स च लौकिकलोकोत्तरभेदभिन्नतां श्रुतस्य करणं विशिनष्टि, लौकिकं लोकोचरं च श्रुतं प्रत्येकं बदमबद्धं च, तत्र पद्यगद्यबन्धनाद्धं शास्त्रवत् , तथा चाह-बद्धं तु द्वादशाङ्कम्-आचारादिगणिपिटकं निर्दिष्ट, तुशब्दस्य विशेषणार्थत्वात् लोकोत्तरमिदं, लौकिकं तु भारतादि विज्ञेयं तद्विपरीतमवद्धं, लोकलोकोचरभेदमेवावसेयं, 'निसीहमनिसीहबद्धं' इति, बद्धं श्रुतं द्विविध, तद्यथा-निशीथमनिशीथं च, तुशब्दोवापि लौकिकलोकोचरभेदभिन्नताख्यापनार्थः, तत्र रहसिपाठात् रहस्युपदेशाच्च निशीथमुच्यते, प्रकाशपाठात्प्रकाशो
मा लोकल पदेशाच्चानिशीथमिति ॥ साम्प्रतमनिश्शीवनिशीधयोरेव स्वरूपप्रतिपादनार्थमाहका भूएपरिणइ विगए सद्दकरणं तहेव न निसीहं । पच्छन्नं तु निसीहं निसीहनामं जहऽज्झयणं ॥१०३४॥ | भूतं उत्पन्न अपरिणतं-नित्यं विगतं-विनष्टं भूतापरिणतविगतं, समाहारत्वादेकवचनं, किमुक्तं भवति ?-'उप्पण्णेइ वा विगमेइ वा धुवेइ वा इत्यादि, किंविशिष्टमित्याह-शब्दकरणं-शब्दः क्रियते यस्मिन् तत् शब्दकरणं, उकं च-"ओत्ती सद्दकरणं पगासपादं च सरविसेसो वा" । न निशीथं भवति, इयमत्र भावना-यत् उत्पादाद्यर्थप्रतिपादकं तथा महताऽपि18 शब्देन प्रतिपाद्यं तत् प्रकाशपात् प्रकाशोपदेशाचानिशीथमिति, प्रच्छन्नं तनिशीथं, रहसि पाठात् रहस्युपदेशाच्च, चथा ॥५६॥ निशीथनामकमध्यवनमिति, अथवा निशीथं गुप्तार्थमुच्यते, यथा अग्रायणीये वीर्यपूर्वे अस्तिनास्तिप्रवादे च पाठः, 'जत्थेगो दीवायणो मुंबइ क्त्व दीवायणसर्व मुंबइ, जत्थ दीवायणसयं भुंजइ तत्थेगो दीवायणो भुंजई' तथा 'जत्थेगो
Main Education Internasions
For Private & Personal use only
www.jainelibrary.org