SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ KAKAR -%AXX अनुभवे वल्क:चीरी श्रीआर- से सुइपहदूमणं जायं, भणइ-मए दुक्खिते को मन्ने सुहितो जो एवं गंधषेण रमाइत्ति !, एयं गणियाए हिएण जणेण श्वकमल- कहियं, सा आगया, पायवडिया रायं पसन्नचंदं विनवेइ-देव ! निमित्तसंदेसो मे जातो जो तावसरूबो तरुणो अमुगदिय. वृत्ती विसे अमुगवेलाए गिहं आगच्छेज्जा तस्स तस्समयमेव दारियं देजासि, सो उत्तमपुरिसो, तं संसिया विउलसोक्खभागिणी पोद्घाते होहिति, सो य जहा भणिओ निमित्तिणा अन्ज मे गिहमागतो, तं च संदेसं पमाणं करेंतीए दत्ता से मया दारिया, तन्निमित्त हाऊसवो, न याणं पुण कुमारं पणटुं, एत्थ मे अवराहं मरिसेहत्ति, रण्णा संदिट्ठा मणुस्सा, जेहिं आरामे कुमारो दिट्ठपुबो ॥४५९॥ तेहिं गएहिं पञ्चभिन्नातो, निवेदितं रण्णो पियं, ततो राया सयमेव गणियाघरं गतो, दिट्ठो कुमारो चंदोब सोमलेसो, ततो परमपीइमुबहतेण वहुसहितो सगिहमाणीतो, सरिसकुलरूवजोबणगुणाण य रायकण्णाण पाणिं गाहितो, कयरजसंविभागो य जहासुहमभिरमइ, रहिगो य चोरदत्तं दवं विक्किणंतो रायपुरिसेहिं चोरोत्ति गहितो, वक्कलचीरिणा मोइतो पसनचंदविदितं, सोमचंदोऽवि रायरिसी आसमे कुमारं अपस्समाणो सोगसागरावडितो जातो, ततो पसन्नचंदसंपेसिएहिं पुरि सेहिं अम्हेहिं वक्कलचीरी पोयणपुरे रायसमीवे दिह्रोत्ति निवेदितेहिं कहवि संठवितो, तहावि निच्चमेव पुत्तमणुसंभरंतो 8 अंधो जातो, रिसीहिं साणुकंपेहिं कयफलसंविभागो तत्थेव आसमे निवसइ, गएसु य बारससु संवच्छरेसु अहरत्ते पडिबुद्धो है पियरं चिंतेउमारद्धो-किह मन्ने तातो मया निग्धिणेण विरहितो अच्छइ ? इति, पिउदंसणसमूसुगो पभाए पसन्नचंदसमीवं गंतूण विण्णवेइ-देव! विसज्जेह म उकठितो तायस्स, तेण भणियं-समगं वच्चामो, गया आसमपयं, निवेइयं रिसिणो-पसन्नचंदो पणमइत्ति, चलणोवगतो य अणेण पाणिणा परामट्ठो, पुत्त ! निरामतोसिचि?,वकलचीरी पुणो अवयासितो,चिरका ॥४५९॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy