SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ C% EGERMANGAOCAL मंतो रहगयं पुरिसं दट्टण-ताय! अभिवादयामित्ति भणइ, रहिणा पुच्छितो-कुमार! कत्थ गंतवं?, सो भणइ-पोयणं नाम आसमपयं तत्थ, रहियपुरिसस्स कत्थ गंतवं?, ततो भणइ-अहंपि तत्थ वच्चामि, तेण समं वच्चमाणो रहिणो भारियं तायेति आलवइ, तीए भणियं-को इमो उवयारो?, रहिणा भणियं-सुंदरि! इथिविरहिते आसमपए पवडितो, न याणइ विसेसं, एनसे कुप्पियवंति, तुरगे य भणइ-किं इमे मिगे तात! वाहिजंति !,रहिणा भणिओ-कुमार! एए एयंमि कजे उवउज्जंति, न एत्थ दोसो, तेणवि से दिना मोयगा, सो भणइ-पोयणासमवासीहिं मे कुमारेहिं एयारिसाणि चेव फलाणि दत्तपुषाणि, कवचंताण य से एक्केण चोरेण सह जुद्धं जायं, रहिणा गाढप्पहारो कओ, ततो सो सिक्खागुणपरितोसितो भणइ-सूर ! मे अस्थि विउलं धणं तं मे गिण्हसुत्ति, तेहिं तिहिवि जणेहिं रहो भरितो, कमेण पत्ता पोयणं, मोल्लं समप्पिऊण वक्कलचीरी विसज्जितो, उदयं मग्गसुत्ति, सो भमंतो गणियाघरे पविट्ठो, गणियं भणइ-ताय! अभिवादयामि, देहि इमेण मोल्लेण उदगति, गणियाए भणितो-दिजइ निवेसत्ति, तीए कासवतो सदावितो, सो नेच्छइ नहपरिकम्मं, अवणीयाणि वक्कलाणि, | हाविउमाढत्तो, सो भणइ-मा मे रिसिवेसं अवणेह, ततो ताहिं भन्नइ-जे उदगत्थी इहमागच्छंति तेसिं एरिसो उवयारो| कीरइ, ततो ण्हावितो, पवराई वत्थाई परिहावितो, विभूसिओ आभरणाईहिं, गणियादारियाए पाणिं गाहितो, ततो ताओ गणियाओ वहूवरं उवगायमाणीतो चिट्ठति ! इतो य जो कुमारविलोभणनिमित्तं रिसिवेसो पेसितो जणो सो आगतो, पातेण रण्णो कहियं-कुमारो अडविं अतिगतो, अम्हे रिसिस्स भएण न तिण्णा सद्दावेळ, ततो राया विसण्णचित्तो भणइ अहो अकजं, न य पिउसमीवे जातो नय इहं, न नजइ किं पत्तो होहिइति चिंतापरो अच्छइ, मुणइ य मुइंगसई, तं च | Jain Education Intel For Private & Personal use only mww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy