________________
श्री आवश्यकमल
य० वृत्ती उपोद्घाते
॥ ४५८ ॥
Jain Education interesan
राया पद्मइओ ? एवं सोउमिच्छामि ततो भणइ सुहम्मसामी - पोयणपुरे नयरे सोमचंदो राया, तस्स धारिणी देवी, सा कयाइ तस्स रण्णो ओलोयणगयस्स केसे रएति, पलियं दद्दूण भणति - सामी ! दूतो आगतोत्ति, रण्णा दिड्डी पसारिया, न व परसइ अपुढं जणं, ततो भणइ-देवि ! ते दिवं चक्खू, तीए पलियं दंसियं, धम्मदूतो एसत्ति, तं च दट्ठण दुम्माणसितो राया, तं नाऊण देवी भणइ-लजह वुद्धभावेण ?, निवारिजिहि जणो पडहदाणेण ततो भणइ-देवि ! न एवं, बालो कुमारो असमत्थो पयापालणे इति मे मण्णु जायं, पुवपुरिसाणुचिण्णेण मग्गेण न गतोऽहंति विचारो पसन्नचंद कुमारं तुमं सारक्खमाणी अच्छतु, देवी नेच्छइ, ततो निच्छियागमणे पुत्तस्स रजं दाऊण धाइदेविसहितो दिसापोक्खियतावसत्ताए दिक्खं पवन्नो, चिरमुन्ने आसमपए ठितो, देवीए पुबाहुतो गन्भो परिवहुइ, पसन्न चंदस्स चारपुरिसेहिं निवेदितो, पुन्नसमए पसूया कुमारं, सो वक्कलेसु ठवितोत्ति वक्कलचीरीति नामेण पसिद्धिं गतो, देवी विसूइयारोगेण मया, धाईए वणमहिसीदुद्धेण कुमारो वड्डाविज्जइ, थोवेण कालेण सावि धाई कालगया, रिसी कढिणेण वहइ वक्कलचीरिं, एवं सो परिवड, पसन्नचंदो राया तस्स पउत्तिं निच्चमेव चारपुरिसेहिंतो पुच्छर, परिवड्ढितो चित्तकरेहिं लिहिऊण दंसितो, ततो पसन्नचंदेण राइणा सिणेहेण गणिया दारिया रिसिरूवधारिणीतो प्रेसियातो, खंडमय विविहफलेहिं वयणेहिं सरीरफासेण य लोभेहत्ति, ततो गयातो, ततो णं तातो रिसिं पच्छन्नं फलेहिं वयणेहिं सुकुमालपीणुन्नयथणसंपीलणेहि य लोभंति, ततो सो बुद्धो गमणे कयसमवायो ( संगारो) जाव अतिगतो तावसभंडं संठवेडं ताव रुक्खारूढेहिं चारपुरिसेहिं तासिं संना दि ण्णा-रिसी आगतोचि, तातो दुयमवकंतातो, सो तासिं बीहिमणुसज्जमाणो तातो अपस्समाणो अन्नतो गतो, अडवीए परिभ
For Private & Personal Use Only
अनुभवे
वल्कलचीरी
॥ ४५८ ॥
www.jainelibrary.org