________________
तिगयं, ततो सो चिंतिउं पवत्तो-अहो ! ते अणज्जा अमच्चा निच्चं मया संमाणिया पुत्तस्स मे विप्पडिवन्ना, जइ अहं होतो
तो एवं ते चिटुंते सुत्सासिए करेंतो, एवं से संकप्पयंतस्स तं कारणं वट्टमाणमिव जायं, ततो तेहिं समं जुद्धं मणसा चेव । काउमारद्धो, पत्तो य एत्यंतरे तं पएस सेणिओ राया, तेण सो वंदिओ विणएणं, पेच्छइ णं झाणनिच्चलच्छं, अहो! अच्छरियं एरिसं तवस्स सामत्थं रायरिसिणो पसन्नचंदस्स, एवं चिंतयंतो पत्तो तित्थयरसमीवं, वंदिऊण विणएण पुच्छइ-भयवं! पसन्नचंदो अणगारो जंमि समए मया वंदितो जइ तमि समए कालं करेजा का से गई भवइ , भगवया भणियं
सत्तमा पुढवी, ततो चिंतेइ-साहूणं कहं नरगगमणं?, पुणो पुच्छइ- भयवं! पसन्नचंदो जइ इयाणि कालं करेइ तो कं गतिं बावच्चेजा, भयवया भणियं-सबट्ठसिद्धं महाविमाणं, ततो भणइ-कहमिमं दुविहं वागरणं, नरगदेवलोगेसु तवस्सिणो
(गमणे)त्ति, भगवया भणियं-झाणविसेसेण तंपि य, इममि समए एरिसी तस्स झाणसंपया होत्था जेण असायसायकम्मादाणमिति, सो भणइ-कह?, भगवया भणियं-तव अग्गाणीयपुरिसमुहनिग्गयं पुत्तपरिभववयणं सोऊण उज्झियपसत्थज्झाणो तुमे वंदिजमाणो मणसा भिच्चपराणीएण समं जुज्झइ, ततो सो तमि समए अहरगतिजोग्गो आसि, तुमंमि य अवगते जायकरण (खीणजाणपहरण) सत्ती सीसावरणेण पहरामि परंति लोइए सीसे हत्थं पक्खिवंतो पडिबुद्धो-अहो! अकजं अहो अकजं, रजं पयहिऊण परत्थे जइजणविरुद्धं मग्गमवतिन्नोत्ति चिंतिऊण निंदणगरिहणं करेंतो ममं पणमिऊण तत्थ गतो
चेव आलोइयपडिकंतो पसत्थज्झाणो संवुचो, ततो गेण पसत्यज्झाणेण संपयं तं सर्व कम्ममसुभं खवियं पुण्णमजियं, हातेण कालविभागेण दुविहाए गतीए निद्देसो कओ, ततो कोणितो पुच्छइ-कहं भयवं! वालं कुमारं ठवेऊण पसन्नचंदो
SHORESUCRk:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org