________________
श्रीभाव
श्यकमल
य० वृत्तौ
उपोद्घात
॥ ४५७ ॥
1
देवेणं समणोवासगेण उवसग्गा समं सहिया ता अज्जो ! समणेणं दुवालसंगं गणिपिडगं अहिजमाणेणं० समणीए वा दढं अहियासेयचा. तए णं ते समणा निग्गंथा तं उवदेसं सम्मं विणएणं पडिसुर्णेति, कामदेवोऽवि सामिवंदओ आगतो संतो सामिणा जवबूहितो धण्णे सि णं तुमं कामदेवा ! जस्स तव निग्गंथे पावयणे इमा एयारूवा पडिवत्ती, तए णं से कामदेवे हट्ट तुट्ठे वंदित्ता नर्मसित्ता पडिगते, एवं जहा आणंदे तहेव जाव सिज्झिहिइ, नवरं अरुणाभे विमाणे इति वक्तव्यं, शेषं तथैव ॥ तथा अनुभृते क्रियाकलापे सत्यवाप्यते, यथा- वल्कलचीरिणा पितुरुपकरणं प्रत्युपेक्षमाणेन, अत्र कथानकम्
ते काणं तेणं समएणं चंपाए नयरीए सुहम्मसामी गणहरो समोसढो, कोणितो राया वंदिउं आगतो, कयप्पणामो जंबुणामरूवदंसण विम्हितो गणहरं पुच्छति-भयवं ! इमीसे महतीए परिसाए एस साहू घयसित्तपावगोब दित्तो मणोहर| सरीरो य किं मण्णे एएण सीलं सेवियं तवो वा चिन्नो दाणं वा दिन्नं जतो एरिसी सरीरे तेय संपया? इति, ततो भयवया भणियं सुणाहि रायं ! जहा तव पिउणा सेणिएण रण्णा पुच्छिएण भगवया महावीरेण कहियं तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलए चेइए सामी समोसरितो, सेणिओ राया तित्थयरवंदणासमुस्सुतो निज्जाइ, तस्स अग्गाणीए दुवे पुरिसा कुडुंब संबद्ध कहं कहेमाणा पस्संति एवं साहुं एगचलणपरिट्ठियं समूस वियबाहुजुयलं आयावेन्तं, तत्थेक्केण भणियंअहो ! एस महप्पा रिसी सूराभिमुहे तप्पइ, एयस्स सग्गो मोक्लो य हत्थगतोत्ति, बिइएण पञ्चभिन्नातो, ततो भणति किं ! न याणसि ! एस राया पसन्नचंदो, कतो एयस्स धम्मो १, पुत्तोऽणेण बालो रज्जे ठवितो, सो मंतीहिं रज्जातो | मोइज्जइ सोडणेण विणासितो, अंतेउरंपि न नज्जइ किं पाविहिइ ?, तं च से वयणं झाणवाघाइयं करेमाणं सुइपहमुव
Jain Education International
For Private & Personal Use Only
श्रवणे आ
नन्दाद्याः
अनुभवे
वल्कलः
॥ ४५७ ॥
www.jainelibrary.org