________________
विकलचीरीवि कुमारो पडलहिउमारदो जइविव पत्रमाण जाय, सुमरइ य देवमाणाणभूमिमइक्कतो निद्ववियनाणरकाहिती,
का
लवरियं च से बाहंसुयं पवूढं, ततो उम्मिलियाणि तस्स नयणाणि, पस्सइ ते दोवि जणे परमतुट्ठो, पुच्छइ य स गयं कालं, वकलचीरीवि कुमारो उडवं अतिगतो पस्सामि ताव तायस्स तावसभंडयं अणुवेक्खिजमाणं के रिसं जायंति !, ततो तावसभंडयं उत्तरीयंतेण पडिलेहिउमारद्धो जइविव पत्तं पायकेसरियाए, ततो कत्थ मन्ने मया एरिसं करणं कयपुर्वति विधिमणुसरंतस्स तयावरणकम्मक्खयोवसमेण पुबजाइस्सरणं जायं, सुमरइ य देवमाणुसभवे सामण्णं च पुराकयं, संभरिऊण बेरम्गमग्गसमोइण्णो धम्मज्झाणविसयातीतो विसुज्झमाणपरिणामो विइयसुक्कज्झाणभूमिमइक्कतो निद्रुवियनाणदंसणचरणमोहंतराओ केवली जातो, ततो उडवातो निग्गंतूण पिउणो पसन्नचंदस्स य रण्णो जिणप्पणीतो धम्मो परिकहितो, दोऽवि लद्धसम्मत्ता केवलिणो सिरेहिं पणया भणंति-सुट्ट मे दंसितो मग्गोत्ति, वक्कलचीरी पत्तेयबुद्धो पियरंगहेऊण वद्धमाणसामिणो पासं गतो, पसन्नचंदो य नियपुरं, जिणो य भयवं महावीरो सगणो विहरमाणो पोयणपुरे मणोरमे उजाणे
समोसरितो, पसन्नचंदो वक्कलचीरिवयणजणियवेरग्गो परममणहरतित्थयरभासियामयवडिउच्छाहो बालं पुत्तं रजे उविऊण है पवइतो, अहिगयसुत्तत्थो तवसंजमभावियमती मगहपुरमागतो, तत्थ य आयावंतो सायर सेणिएणं वंदितो, एवं निक्खंतो।
इतो य भयवं नरगामरगतीसु उक्कोसद्विइजोग्गयं झाणपञ्चयं पसन्नचंदस्स वण्णेइ, ताव देवा तंमि पदेसे ओवइया, ६ पुच्छितो य अरहा सेणिएण-किंनिमित्तो एस देवसंपातो इति!, सामिणा भणियं-पसन्नचंदस्स अणगारस्स नाणुप्पत्तीह
रिसिया देवा उवागयत्ति, ततो पुच्छह-भयवं! एयं केवलनाणं कम्मि वोच्छिन्जिहिइ, तंमि समए बंभलोगदेविंदसामाआणितो विजुमाली देवो दुद्धरिसतेजो उज्जोवंतो तेएण दस दिसातो बंदिउमुवागतो, सो दंसितो भयवया, एवमादि जहा
" सितो भी भलोगदेविचीह
Jain Education International
For Private & Personal use only
__www.jainelibrary.org