________________
श्रीआव-17| अरिहंतुवएसेणं सिद्धा नजंति तेण अरिहाई । न य कोइवि परिसाए : णमित्ता पणमई रणो॥१०२२॥ नमस्कारे श्यकमल- इह भगवदर्हदुपदेशेन-आगमेन सिद्धा ज्ञायन्ते-अवगम्यन्ते प्रत्यक्षादिगोचरातिक्रान्ताः संतो यतस्तेन अहंदादिः, क्रमः प्रयोयगिरीय-दिपूर्वानुपूर्वी क्रम इति गम्यते, अत एव चाहतामभ्यहितत्वं, कृतकृत्यत्वं पुनरल्पकालव्यवहितत्वात् प्रायः समानमेव, जनफलेप वृत्तौ नम- अर्हन्नमस्कार्यत्वमप्यसाधनं, अर्हन्नमस्कारपूर्वकसिद्धत्वयोगेनार्हतामपि वस्तुतः सिद्धनमस्कार्यत्वात्, प्रधानत्वादिति भावना, स्कारे
आह-यद्येवमाचार्यादिस्तहि क्रमः प्राप्नोति, अर्हतामपि तदुपदेशेन संवेदनात्, उच्यते, इहार्हत्सिद्धयोरेवायं वस्तुतस्तु
ल्यबलयोर्विचारः श्रेयान् , परमनायकभूतत्वात् , आचार्यास्तु परिषत्कल्पा वर्तन्ते, नापि कश्चित्परिषदं प्रणम्य-प्रणामं कृत्वा ॥५५३॥
पश्चात् प्रणमति राज्ञः पदानित्यतः अचोद्यमेतत् ॥ उक्तं क्रमद्वारम्, अधुना प्रयोजनफलप्रदर्शनार्थमाहइत्य य पओअणमिणं कम्मखयो मंगलागमो चेव । इहलोअ-पारलोइअ दुविहफलं तत्थ दिटुंता ॥१०२३॥ __ अत्र च-नमस्कारकरणे प्रयोजनमिदम् , यदुत करणकाल एवाक्षेपेण कर्मक्षयो-ज्ञानावरणीयादिकापगमः अनन्तपुद्गलापगममन्तरेण भावतो नकारमात्रस्याप्यप्राप्ः, तथा मङ्गलागमश्चैव करणकालभावीति, तथा कालान्तरभावि पुनरिहलौकिकपारलौकिकभेदभिन्नं द्विविध-द्विप्रकारं फलं, तत्र च दृष्टान्ता वक्ष्यमाणलक्षणाः॥
इहलोऍ अत्थकामा आरोग्गं अभिरई य निप्फत्ती। सिद्धी य सग्गसुकुले पञ्चायाई य परलोए॥ १०२४।। ॥५५ ॥ | इहलोके अर्थकामौ भवतः, तथा आरोग्य-नीरुजत्वं भवति, एतेादयः शुभविपाकिनोऽस्य भवन्ति, तथा चाहअभिरतिश्च भवति, आभिमुख्येन रतिरमिरतिः, इहलोके अर्थादिम्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वा-8
SANSISTA
SECREA%AESAX
रेण भावतो नकार द्विप्रकार फलं, तत्र
सदीय सग्गसुकुले पनास भवन्ति, तथा
Jain Education International
For Private & Personal use only
www.jainelibrary.org