________________
निष्पत्तिा, पुण्यस्येति गम्यते, अथवाऽभिरतेश्च निष्पत्तिरित्येकवाक्यतैव, तथा सिदिश युक्तिय, तथा स्वर्गः सुकुलप्रत्यायातिश्च परलोके इति-पारलौकिकं फलम् ॥ इह च सिद्धिश्चेत्यादिका क्रमः प्रधानफलापेक्षी उपायख्यापनपरश्च, तथाहि
विरला एवैकभवसिद्धिमासादयन्ति, अनासादयन्तश्चाविराधकाः स्वर्गसुकुलोत्पतिमन्तरेण नावस्थानान्तरमनुभवन्तीति । तासम्प्रति यथाक्रममैवार्थादीनधिकृत्योदाहरणानि प्रतिपादयतिइहलोगम्मि तिदंडी १ सादिवं रमाउलिंगवणमेव ३। परलोइचंडपिंगल ४ हुंडिअजक्खो ५य दिटुंता ॥१०२५॥
इहलोके नमस्कारात् फलसम्पत्ती, अत्रोदाहरणम्-त्रिदंडी, एगस्स सावगस्स पुत्तो धम्मं न लएइ, सोय सावगो कालगतो, सो वियाररहितो एवं चेव विहरइ, अन्नया तेसिं घरसमीवे परिबायगो आवासितो, सो तेण समं मितिं करेइ, अन्नया भणइ-आणेहि निरुवहयं अणाहमडयं जेण ते ईसरियं करेमि, तेण मग्गियं, लद्धो ओबद्धतो मणुस्सो, सो मसाणं नीतो,
जंच तत्थ पाउग्गं तं च नीयं, सो य दारगो पियरेण नमोकारं सिक्खावितो, भणितो य-जाहे बीहेजसि ताहे एवं पढे४ाजासि, विज्जा एसा, सो य तस्स मयगस्स पुरतो ठवितो, तस्स मयगस्स हत्थे असी दिन्नो, परिवायगो विजं परियचेइ,
उढेउमारद्धो वेयालो, सो दारगो भीतो, हियएण नमोकारं परियत्तेइ, सो वेयालो पडितो, पुणोवि जवइ, पुणोवि उढवितो, सुटुतरागं परियदृइ, पुणोवि पडितो, तिदंडी भणइ-किंचि जाणसि !, भणइ-किंपि न जाणामि, पुणोवि जवइ तइयवारं, पुणो नमोकारं परियचेइ, ताहे वाणमंतरेण रुसिऊण तं खग्गं गहाय सो तिदंडी दो खंडीकतो, सुवण्णखोडी जाता,
Jain Education International
For Private & Personal use only
www.jainelibrary.org