SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमलयगिरीयवृत्तौ नमस्कारे KARAN ॥५५२॥ विह' इति, यद्ययं सद्धेपः स्यात् ततस्तस्मिन् सति द्विविध एव नमस्कारो भवेत् , सिद्धसाधुभ्यामिति, परिनिवृत्तार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देन, तथा च न ते संसारिणः सर्व एव साधुत्वमतिलत्य वर्तन्ते, तदभावे शेषगुणानामसम्भवादिति, अथायं विस्तरस्तदप्यचारु, यतो विस्तरतोऽनेकविधः प्रामोति, तथा च ऋषभाजितसम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्यादिमहावीरवर्द्धमानस्वामिपर्यन्तेभ्यः चतुर्विंशतयेऽऽहयः, तथा सिद्धेभ्यो विस्तरेणानन्तरसिद्धेभ्यः परस्परसिद्धेभ्यः, अनन्तरसिद्धेभ्योऽपि तीर्थकरसिद्धेभ्योऽतीर्थकरसिद्धेभ्य इत्यादि, परम्परसिद्धेभ्योऽपि प्रथमसमयसिद्धेभ्यो द्वितीयसमयसिद्धेभ्यो यावदनन्तसमयसिद्धेम्यः, तथा तीर्थलिंगचारित्रप्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकरसिद्धेभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्य इत्येवमनन्तशो विस्तरतः, यतश्चैवमतः पक्षद्वयमप्यङ्गीकृत्य पश्चविधा-पञ्चप्रकारो न युज्यते नमस्कार इति, गतमाक्षेपद्वारम् । अधुना प्रसिद्धिद्वारमुच्यते, तत्र यचावदुकं 'न सनेपत' इति तदयुक्त, सङ्घपात्मकत्वात् , ननु स कारणवशात् कृतार्थाकृतार्थपरिग्रहेण सिद्धसाधुमात्र एवोका, सत्यमुक्का, अयुक्तस्त्वसौ, कारणान्तरस्यापि भावात् , तथोक्तमेवानन्तरवस्तुद्वारे, अथवा वक्ष्यामः-हिउ निमित्वं' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासभवात् एकपक्षस्य व्यभिचारित्वात्, तथा चाह अरिहंताई नियमा साह साहू य तेसु भइयवा। तम्हा पंचविहोखलु हेउनिमित्तं हवह सिद्धो॥१०२०॥ अईदादयो नियमात् साधवः, साधुगुणानामपि तत्र सम्भवात, साधवस्तु तेषु-अहंदादिषु भक्तव्या:-विकल्पनीयाः, यतस्ते साधवो न सर्वेऽहंदादयः) किन्तु !, केचिदहन्त एवं केचित् केवलिनः केचिदाचार्याः सम्यक्सूत्रार्थविदः केचि ॥५५॥ Jain Education Internat For Private & Personal use only ainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy