SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ CACAAROCKERACK नमः, किमुक्तं भवति !, विषयसुखनिवृत्त्यादीन् मोक्षसाधकान् परमगुणानेतेषु प्रेक्षामहे तत एतान्नमस्कुर्म इति ॥ तथा असहाये सहायत्तं करेंति मे संजमं करेंतस्स । एएण कारणेणं नमामऽहं सबसाहूर्ण ॥ १.१३॥ परमार्थसाधनप्रवृत्ती सत्यां जगत्यसहाये सति, प्राकृतशैल्या वा पष्टवर्थे सप्तमी, असहायस्य मम संयमं कुर्वतः सतः सहायत्वं कुर्वन्ति, अनेन कारणेन नमाम्यहं सर्वसाधूनामिति ॥ साहूण नमोकारो जीवं मोएइ भवसहस्सातो। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥१.१४॥ सारण नमुक्कारो धन्नाण भवक्खयं करेंताणं । हिययं अणुम्मुयंतो विसोत्तियावारओ होइ॥१०१५॥ साहूण नमुक्कारो एवं स्खलु वनितो महत्थोत्ति । जो मरणमि उवग्गे अभिक्स्वर्ण कीरए बहुसो॥१.१६॥ साह्रण नमोकारो, सव्वपावप्पणासणो । मंगलाणं च सब्वेसिं, पंचमं हवह मंगलं ॥१०१७॥ इदं गाथाचतुष्टयमप्यर्हन्नमस्कारवदवसेयं, विशेषतस्तु सुखोन्नेयम् ॥ एसो पंचनमुक्कारो, सब्वपावप्पणासणो। मंगलाणं च सव्वेसिं, पढमं हवह मंगलं ॥१०१८॥ इयं गाथा पाठसिद्धा, तदेवमुक्तं वस्तुद्वारम् । अधुना निक्षेपद्वारप्रतिपादनार्थमाह- .. तानवि संखेवो न वित्थारो संखेवो दविह सिद्ध-साहणं । वित्थरओऽणेगविहो न जुबई पंचहा तम्हा ॥१०१९॥ __इह सूत्रं द्विधा-सक्षेपवत् विस्तरवच्च, तत्र सडूपवत् सामायिकसूत्रं, विस्तरवच्चतुर्दश पूर्वाणि, इदं पुनः 'नमो अरहंताण४ामित्यादि, नमस्कारसूत्रमुभयातीतम् , तथाहि-नायं सडेपोनापि विस्तरः, अपिशब्दस्य व्यवहितः सम्बन्धः, तथाहि-'संखेवो PROXEX** KI . *** Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy