SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ वृत्तौ नम स्कारे श्रीआव साधका लौकिका द्रव्यसाधवः, कुप्रवचनक्रियासाधकाः कुप्रावचनिकाः साधवः, लोकोत्तरद्रव्यसाधुप्रतिपादनार्थमाह, अथश्यकमल. वाऽपि द्रव्यभूताः अप्रघाना जिनाज्ञावहिर्भावात् साधवो भवन्ति द्रव्यसाधवः॥ सम्प्रति भावसाधून प्रतिपादयतियगिरीय निव्वाणसाहए जोगे, जम्हा साहेति साहुणो।समा य सव्वभूएसु, तम्हा ते भावसाहुणो ॥१.१०॥ II निर्वाणसाधकान् योगान-सम्यग्दर्शनादिप्रधानान् व्यापारान् साधयन्ति साधवः, विहितानुष्ठानपरत्वात् , समाश्च । सर्वभूतेषु, एतच्च योगप्राधान्यख्यापनार्थमुक्तम् , तस्मात् भवंति भावसाधवः॥ किं पेच्छसि साहणं तवं च नियमं च संजमगुणं वा । तो वंदसि साहणं एवं मे पुच्छिओ साह ॥१०११॥ ॥५५१॥ किं साधूनां प्रेक्षसे त्वं तपो वा-अनशनादिकं नियम वा-द्रव्याभिग्रहादिकं संयमगुणं वा-पञ्चाश्रवविरमणादिकं , ततो बन्दसे साधून!, सूत्रे षष्ठी द्वितीयार्थे, अथवा 'माषाणामश्नीया' दित्यादाविव क्रियायोगेऽपि सम्बन्धविवक्षया षष्ठी, | एतन्मे पृष्टः सन् साधय-कथय ॥ एवमुक्त गुरुराहविसयसुहनियत्ताणं विसुद्धचारित्तनियमजुत्ताणं । तच्चगुणसाहगाणं सहायकिचुजुआण नमो ॥१०१२॥ सर्वत्र सूत्रे पष्ठी चतुर्थ्यर्थे प्राकृतत्वात् , 'छट्ठिविभत्तीए भन्नइ चउत्थी' ति वचनात् , ततोऽयमर्थः-विषयसुखनिवृत्तेभ्यो-18 मनोज्ञरूपालोकनादिप्रसक्तिविरतेभ्यः, तथा विशुद्धं यच्चारित्रं-प्राणातिपातादिविरमणपरिणामात्मकं 'चारित्तं परिणामो ला५५॥ जीवस्स सुहो य होइ नायवो' इति वचनात् , यश्च नियमो विचित्रो-द्रव्याभिग्रहादिस्ताभ्यां युक्तेभ्यः, तथा तथ्याः-तात्त्विका ये गुणा:-क्षान्त्यादयस्तेषां साधकेभ्यः, तथा साधनानि-मोक्षसाधनानि यानि कृत्यानि-प्रत्युपेक्षणादीनि तेषूद्यच्छंते तेभ्यो Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy