________________
CHICHI
निस्तीर्णम्-अतिक्रान्तं सर्वम्-अशेष दुःखं यस्ते निस्तीर्णसर्वदुःखाः, जाति:-जन्म जरा-चयोहानिः मरणं-प्राणत्यागः बन्धन-संसारबन्धहेतुरष्टप्रकारं कर्म तैर्विमुकाः, अव्याबा-व्याबाधारहितं सौख्यं सदाकालमनुभवन्ति ॥ उक्काः सिद्धाः, सम्प्रति तन्नमस्कारवक्तव्यतामाह
सिद्धाण नमक्कारो जीवं मोएइ भवसहस्सातो। भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥९८९॥ सिद्धाण नमोकारो धन्नाण भवक्खयं करेंताण । हिययं अणुम्मुयंतो विसोत्तियावारओ होइ ॥९९० ॥ सिद्धाण नमोकारो एवं खलु वनितो महत्थोत्ति । जो मरणमि उवग्गे अभिक्खणं कीरए बहुसो॥ ९९१ ।।
सिद्धाण नमोकारो, सबपावप्पणासणो । मंगलाणं च सव्वेसिं, बीयं हवइ मंगलं ॥ ९९२॥ गाथाचतुष्टयमपि अहन्नमस्कारवद्वेदितव्यम् ॥ उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमाचार्यनमस्कारावसरः अथ आचार्य इति कः शब्दार्थः', उच्यते, 'चर गतिभक्षणयोः' आपूर्वः, आचर्यते कार्यार्थिभिः सेन्यते इति आचार्यः, "ऋवर्णव्यञ्जनान्ताद् ध्यणि"ति ध्यण , अयं च नामादिभेदाचतुष्पकारः, तथा चाह| नामंठवणादविए भावंमि चउबिहो उ आयरियो । दवमि एगभवियाइ लोइए सिप्पसत्थाइ ॥ ९९३ ॥
नामाचार्यः स्थापनाचार्यः द्रव्याचार्यः भावाचार्यश्च, तत्र नामस्थापनाचायौं सुगमो, द्रव्याचार्य आगमनोआगमादिभेदं प्रायः सर्वत्र तुल्यविचारत्वात् अनाहत्य शरीरभव्यशरीरन्यतिरिक्तं द्रव्याचार्यमभिधातुकाम आह-'दव्वमि' इत्यादि, द्रव्ये-द्रव्याचार्ये विचार्यमाणेऽनेकभेदाः, तद्यथा-एकभविको बदायुरभिमुखनामगोत्रश्च तत्र एकेन भवेन भावी
CARRY
C
AS ****
Jain Education Inter
For Private & Personal use only
jainelibrary.org