SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ SECSARGAREKAR आह-किमेते युगपजानन्ति पश्यन्ति च आहोविदयुगपदिति, उच्यते, अयुगपत् , कथमेतदवसीयते इति चेत्, यत आहनाणंमि दंसणंमि य एत्तो एगयरयंमि उवउत्ता। सबस्स केवलिस्सा जुगवं दो नत्थि उवओगा॥ ९७९॥ ज्ञाने दर्शने च 'एत्तों' ति अनयोः एकतरस्मिन् उपयुक्ताः, 'कि' मिति !, यतः सर्वस्य केवलिनः सतो युगपद्-एकस्मिन् काले द्वौ न स्त उपयोगौ, तत्स्वाभाव्यात् , बायोपशमिकसंवेदने तथादर्शनात् , अत्र बहु वक्तव्यं तच्च नंद्यध्ययनटीकातोऽवसेयमिति ॥ सांप्रतं निरुपमसुखमाजस्ते इत्युपदर्शयन्नाहनवि अस्थि माणुसाणं तं सोक्खं नविय सचदेवाणं। जं सिद्धाणं सोक्खं अवाबाहं उवगयाणं ॥९८०॥ 12 नैवास्ति मानुषाणां-चक्रवादीनामपि तत् सौख्यं, न चैव देवानामनुत्तरसुरपर्यन्तानामपि, यत् सिद्धानां सौख्यं अव्याबाधमुपगतानां-विविधा आबाघा व्याबाधा न व्याबाधा अव्याबाधा तां उप-सामीप्येन गतानां प्राप्तानां ॥ यथा नास्ति तथा भन्योपदर्शयति सुरगणसुहं समत्तं सबदापिंडियं अणंतगुणं । नय पावइ मुत्तिसुहं णंताहिवि वग्गवग्रहिं ॥९८१॥ सुरगणसुखं समस्तं-समस्तदेवसंघातसुखं समस्तं-संपूर्ण, अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः 'सर्वाद्धापिंडितं' सर्वकालसमयैर्गुणितं, ततः पुनरप्यनंतगुणम्, किमुक्तं भवति ?-सर्वाद्धासमयगुणितं सत् यावत्प्रमाणं भवति तावत्प्रमाणं किलासत्कल्पनया एकैकस्मिन्नाकाशप्रदेशे स्थाप्यते, इत्येवं सकललोकाकाशानन्तप्रदेशपूरणलक्षणेनानन्तगुणकारेण गुणि मा.सू.९२ Jain Education Inter For Private & Personal use only (Givw.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy