SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सिद्धानां श्रीआव सिद्धाणं ॥१॥ते पुण होज विहत्था कुम्मीपुत्सादयो जहन्नेणं । अन्ने संवट्टियसनहत्थसिद्धस्स हीणत्ति ॥२॥" अथवा श्यकमल यदिदं सूत्रे जघन्यमानमुक्तम्-सप्त हस्ताः उत्कृष्टं पञ्च धनुःशतानि तद् बाहुल्यमधिकृत्योक्तम् , अन्यथा अङ्गुलपृथक्त्वैर्जघन्ययगिरीय दापदे धनुःपृथक्त्वरुत्कृष्टपदे यथाक्रमं हीनमभ्यधिकं वा तद् वेदितव्यम्, तेन कूर्मापुत्रमरुदेव्यादिभिर्न कश्चिद्विरोधः, न वृत्तौ नम खलु आश्चर्यादिकं किंचित् सामान्यश्रुते सर्वमुक्तमस्ति, अथ च अनिबद्धमपि तदस्तीति श्रद्धीयते, पञ्चशतादेशवचनवत्, स्कारे 18/तथेदमपि सिद्धिं गच्छतो द्विहस्तमानं सपादपञ्चधनुःशतमानं (च)श्रद्धीयतामिति, उक्तंच-"बाहल्लतोय सुत्तमि सत्त पंच दाय जहन्नमुक्कोसं । इहरा हीणब्भहियं होज्जंगुलधणुपुहुत्तेहिं ॥१॥ अच्छेरयादि किंचिवि सामन्नसुए न देसियं सवं । होज ॥५४५॥ व अनिबद्धं चिय पंचसयादेसवयणं व ॥२॥” सांप्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधातुकाम आह | ओगाहणाय सिद्धा भवत्तिभागेण होति परिहीणा । संठाणमणित्त्थं जरामरणविपमुक्काणं ॥९७४॥ है। अवगाहनया सिद्धा भवत्रिभागेन-भवगतशरीरत्रिभागेन परिहीना भवन्ति, ततस्तेषां जरामरणविप्रमुक्तानां संस्थानम| नित्यंस्थं वेदितव्यम् , इत्थंप्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थं, न केनचिदपि लौकिकेन प्रकारेण स्थितमितिभावः । इयमत्र भावना-योगनिरोधकाले देहविभागस्य शुषिरस्य प्रदेशैरापूरणात् पूर्वसंस्थानान्यथाव्यवस्थानतः अनियताकारसंस्थानम् , अनियताकारत्वादेव च तदनित्थंस्थमुच्यते, नतु सर्वथा तदभावतः, सिद्धादिगुणेष्वपि यः सिद्धानां 'से न दीहे, न रहस्से' इत्यादिवचनेन दीर्घहस्वादीनां प्रतिषेधः सोऽप्यनित्थंस्थसंस्थानत्वादवसेयो, न पुनः सर्वथा तेषामभावतः, उक्तंच-"सुसिरपडिपूरणातो पुवागारं तहाणवत्थातो। संठाणमणित्थंत्यं जं भणियं अणिययागारं ॥१॥ ACANADAROO ॥५४५॥ Jain Education intet For Private & Personal Use Only W ww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy