SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सिडाना स्थानं श्रीव- भागहीनोजातो,न च वाच्यं संहरणं तावत् प्रदेशानां संभवति, ततः प्रयत्नविशेषतः प्रदेशमात्रोऽपि कस्मात्रावतिष्ठते श्यकमल- इति !, तथाविधसामर्थ्याभावात् , योगनिरोधकालेऽद्यापि सकर्मकात् तथा जीवस्वाभाव्याच्च, उक्तं च-"संहारसंभवायगिरीय- जाओ पएसमित्तंमि किं न संठाइ सामत्थाभावातो सकम्मयातो सभावातो॥१॥" ततः सिद्धोऽपि तदवस्थ एव भवति, वृत्तौ नम- आह च-"देहतिभागो सुसिरं तप्पूरणतो तिभागहीणोउ । सो जोगनिरोहे चिय जाओ सिद्धोऽवि तदवत्थो ॥१॥" न च स्कारे सिद्धस्य सतः प्रदेशसंहारसम्भवः, प्रयत्नाभावाद् , अप्रयत्नस्य गतिरेव कथमिति चेत्, उच्यते, समाहितमेतदसङ्गत्वादिहेतु 15 मिरिति, एकंच-"सिद्धोवि देहरहितो सपयवाभावतो न संहरइ । अपयत्तस्स किह गई ? नणु भणियमसंगयादीहिं॥॥" ॥५४४॥ साम्प्रतमुत्कृष्टादिमेदमवगाहनामानमभिषित्सुराह| तिनि सया तिचीसा घणुत्तिभागो य होइ बोद्धयो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिआ ॥९७१॥ । त्रीणि धनुषां शतानि त्रयस्त्रिंशानि-त्रयस्त्रिंशदधिकानिधनुविभागश्च बोद्धव्यः,एषा-एतावत्प्रमाणा खलु सिद्धानामुत्कृदटावगाहना भणिता तीर्थकरगणधरैः, ननु भगवती मरुदेव्यपि सिद्धा, सा च नाभिकुलकरपत्नी, नामेश्च शरीरप्रमाणं पञ्चधनुःशतानि पञ्चविंशत्यषिकानि, यावच्च शरीरप्रमाणं कुलकराणां तावदेव तत्पत्तीनामपि 'संघयणं संठाणं उच्चत्तं ४ चेव कुलगरेहि सममिति वचना, ततो मरुदेव्या अपि शरीरप्रमाणं पञ्चधनुःशतानि पञ्चविंशत्यधिकानीति, तस्य त्रि मागे पतिते सिद्धावस्थायाःसा नि त्रीणि धनु शतानि अवगाहना प्राप्नोति, कथमुक्तप्रमाणा सिद्धानामुत्कृष्टाऽवगाहनेति !, नैप.दोषः, नाभिकुलकरमानाद्धि प्रमाणतोऽसौ किश्चिन्यूना, तथा सम्प्रदायात्, ततः साऽपि पञ्चधनु शतप्रमाणवेत्यदोषः, +MCALCCAMERE ॥५४४॥ Jain Education in For Private & Personal Use Only Kaw.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy