________________
CHECR
टार्थ, किंबहुना !, यो यथा-येन प्रकारेणावस्थितः सन् कालं करोति स तथा-तेन प्रकारेणोपपद्यते सिद्ध इति ॥ किमित्येतदेवमत आहइहभवभिन्नागारो कम्मवसातो भवंतरे होइन यतं सिद्धस्स जो तम्मिवितो सोतयागारो॥९६८॥ | इहभवाद्-अधिकृतभवात् भिन्नाकारः इहभवभिन्नाकारो जीवः कर्मवशात्-कर्मवशेन भवान्तरे-स्वर्गादौ भवति, | तदाकारमेदस्य कर्ममेदनिबन्धनत्वात् , न च तत्कर्म आकारमेदनिवन्धनं यतो-यस्माद् अस्ति ततः तस्मिन्-अपवर्ग ६ असा-सिद्धस्तदाकार:-पूर्वभवाकारः॥ तथा किश्च| जं संठाणं चतु) इहं भवं चयंतस्स चरिमसमयम्मि । आसीअ पएसघणं तं संठाणं तर्हि तस्स ॥९६९॥
| यदेव, तुशब्दस्य व्यवहितस्यैवकारार्थत्वात् , संस्थानं इह-मनुष्यभवे भव-संसारं मनुष्यभवं वा त्यजतः सतश्चरमसदूमये आसीत् प्रदेशघनं तदेव संस्थानं तत्र तस्य भवति ॥ तच्च मनुष्यभवशरीरापेक्षया विभागहीनं, त्रिभागेन रन्ध्रपूर
णात् , तथा चाहदीहं वा हस्सं वा जं चरिमभवे हविज संठाणं । तत्तो तिभागहीणा सिद्धाणोगाहणा भणिआ॥९७०॥
दीर्घ वा-पञ्चधनुःशतप्रमाणं, इवं वा-हस्तद्वयप्रमाणं, चशब्दान्मध्यमं वा विचित्रं, यच्चरमभवे संस्थानं ततः-तस्मात् | संस्थानात् त्रिभागहीना सिद्धानां अवगाहना-अवगाहन्ते अस्यामित्यवगाहना-स्वावस्थैव भणिता तीर्थकरगणधरैः, कस्मा४. त्रिभागहीनेति चेत्, सच्यते, इह देहे त्रिभागः शुषिरं, ततो योगनिरोधकाले तथाविधप्रयत्नभावतः शुपिरापूरणतस्त्रि
U CIRCUL
Jain Education International
For Private & Personal use only
www.jainelibrary.org