________________
*
सिद्धानां
*
श्रीआवश्यकमलयगिरीय- वृत्तोनमस्कारे
॥५४३॥
XNX-CRORSCORROGRA
यथोक्तप्रमाणात् बहुमध्यदेशभागात् परतः सर्वासु दिक्षु विदिक्षु च योजनं योजनं गत्वा अङ्गलपृथक्त्वं-नवाङ्गलप्रमाणं 'परिहाईत्ति परिहीयते, एवम्-अनेन प्रकारेण हानिभावे सति तस्याः-तावत्प्रमाणमहत्याः पृथिव्याः, अपिशब्दो भिन्न- स्थान क्रमे, मक्षिकापत्रादपि तनुतरा, किमुक्तं भवति ?, घृतपूर्णतथाविधकरोटिकाकारेति भावः, स्थापना अस्याश्चोपरि | योजनचतुर्विशतिभागे सिद्धाः, तथा चाहईसीपभाराए उवरि खलु जोअणस्स जो कोसो। कोसस्स य छन्भाए सिद्धाणोगाहणा भणिआ ॥ ९६५ ॥ II
ईषत्प्रारभारायाः पृथिव्या उपरि यत् खलु योजनं तस्य योजनस्य उपरितनः कोशो-गव्यूतं तस्य क्रोशस्योपरितने भागे सिद्धानामवगाहना तीर्थकरगणधरैभणिता, 'लोकाग्रे च प्रतिष्ठिता' इति वचनात् ।। अमुमेवार्थ समर्थयमान आहतिणि सया तित्तीसा घणुत्तिभागो अकोसछन्भाए। परमोगाहोऽयं तो ते कोसस्स छन्भाए ॥९६६ ॥
यत्-यस्मात् परमः-उत्कृष्टः सिद्धानामयमवगाहो वर्तते, त्रीणि धनुषां शतानि त्रयस्त्रिंशदधिकानि धनुषस्त्रिभागश्च, एवंप्रमाणश्च क्रोशस्य षड्भागः, ततः-तस्मात् क्रोशस्य षड्भागे सिद्धा इत्युक्तम् ॥ अथ कथं पुनस्तत्र तेषामुपपा-18 तोऽवगाहना चेत्यत आह
C ॥५४ उत्ताणउ पासिल्लउड अहवा निसन्नओ चेव । जो जह करेइ कालं सो तह उववजए सिद्धो॥९६७॥ उत्तान एव उत्तानकः, पृष्ठतो वनतादिस्थानतः, पार्थस्थितो वा-तिर्यकस्थितो वा, अथवा निषण्णवैवेति प्रक
*
*
॥
5
3
Jain Education International
For Private & Personal use only
www.jainelibrary.org