SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ हिमं गोचीरहारौ प्रतीती, तैः सदृक्-तुल्यो वर्णो यस्याः सा तुषारगोक्षीरहारसदृग्वर्णा, वर्ण उपदर्शितः, संस्थानमु-18 पदर्शयति-उत्तानच्छत्रवत् संस्थिता उत्चानच्छत्रसंस्थिता जिनवरैर्भणिता ॥ सम्प्रति परिधिप्रतिपादनेनास्या एवोपायतः प्रमाणमिधित्सुराह एगा जोयणकोडी बायालीसं च सयसहस्साई। तीसं चेव सहस्सा दो चेव सया अउणवन्ना ॥९६२॥ इह ईषत्याग्भाराया गणनया आयामविष्कम्भाभ्यां पञ्चचत्वारिंशद् योजनलक्षाणि प्रमाणम्, अतो 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरयो होई' इति परिधिगणितेन परिधिपरिमाणमेका योजनानां कोटी द्वाचत्वारिंशत् शतसहस्राणि त्रिंशत्सहस्राणि द्वे शते एकोनपञ्चाशदषिके १४२३०२४९, शेष त्वधिकमल्पत्वान्न विवक्षितं, प्रज्ञापनातो वाऽवसेयमिति ।। साम्प्रतं अस्या एव बाहल्यं प्रतिपादयति। बहुमज्झदेसभाए अहेव य जोयणाई बाहल्लं । चरिमंतेसु अ तणुई अंगुलसंखिजईभागं ॥९६३ ॥ । मध्यदेशभाग एव बहुमध्यदेशभागो, बहुशब्दस्य स्तोकपरिहारार्थमात्रत्वात् , स च बहुमध्यदेशभाग आयामविष्कम्भा-18 म्यामष्टयोजनप्रमाणः, तत्र बाहल्यं-उच्चस्त्वमष्टैव योजनानि, ततो यथोक्तप्रमाणात् बहुमध्यदेशभागात् बाहल्यमपेक्ष्य मात्रया तन्वी भवन्ती चरमान्तेषु-पश्चिमान्तेषु अङ्गुलसक्वेयभागं यावद्-अङ्गलसइयेयभागमात्रा तन्वी । सा पुनरनेन क्रमेणेत्वं तन्वीति दर्शयति गंतूण जोयणं जोयणं तु परिहाइ अंगुलपुहुत्तं । तीसेवि अ पेरते मच्छिअपत्ताउ तणुअयरा ॥ ९६४ ॥ CRICAGACASSAG KEEEEEEESEX AR Jain Education Interi For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy