________________
व्याप्रियते, न मनोवादगते, काययोगोऽपि प्रथमाधमणमिश्रः, त्रिचतुर्थपञ्चमझदारकप्रयोक्ता प्रथमा
श्रीगावश्यकमलयगिरीयवृत्तौ नमस्कारे
॥५३८॥
सम्पति समुद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्च मनोवाकायाः, तत्रैषां कः कदा व्याप्रियते?, तत्र काययोग एव समुद्रातः केवलो व्याप्रियते, न मनोवाग्योगन्यापारी, प्रयोजनाभावात् , उकं च धर्मसारप्रकरणे-"मनोवचसी तु तदान* व्यापारयति, प्रयोजनाभावा"दिति, काययोगोऽपि प्रथमाष्टमसमययोरौदारिककाययोग एव, द्वितीयषष्ठसप्तमसमयेषु पुनरीदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, त्रिचतुर्थपञ्चमसमयेषु बहिरेवोदारिकाद्वहुतरव्यापारसद्भावात् कार्मणकाययोग एव, तन्मात्रचेष्टनादिति, तथा चोकमन्यत्रापि-"औदारिकप्रयोक्का प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोका सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समय-18 त्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२॥” इति कृतं प्रसङ्गेन, भाषायोगनिरोध इति कोऽर्थः१, परित्यक्तसमुद्घातः कारणवशात् योगत्रयमपि व्यापारयति, तदर्थ मध्यवर्त्तिनं योगमाह-भाषेति, कथं योगत्रयमपि ब्यापारयतीति चेत्, उच्यते-अनुत्तरसुरपृष्टः सत्यमसत्यमृषा वा मनोयोगं प्रयुक्ते, आमन्त्रणादौ सत्यमसत्यामृपा वाग्योग, नेतरौ द्वौ मेदौ8 द्वयोरपि, वीतरागत्वात् सर्वज्ञत्वाच, काययोगमपि औदारिकं फलकप्रत्यर्पणादौ व्यापारयति, अन्तर्मुहर्चमात्रे व काल-, शेषे भगवान् योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्यत एतावता कालेन, उत्कर्षतस्तु पद्भिर्मासैः, तदेतदयुक्तं, 'गत्वा समुद्घातं क्षपयन्ति कर्म निरवशेष'मिति वचनात्, अन्यच्च-प्रज्ञापनायां योगनिरोधानन्तरं पीठफलकादीनां 8
॥५३॥ प्रत्यर्पणमेवोतं, न त्वादानमपि, यदि पुनः षण्मासानपि यावद् भगवान् तिष्ठेत् तत आदानमपि वर्षाकालादौ सम्भवतीति वदप्युच्येत, न चोक, तस्मादपव्याख्यानमेतदिति । योगनिरोधप्रतिपादन प द्विधा-भोपतो विस्तरतव,12
Jain Education
tematic
For Private & Personal use only
Hiww.jainelibrary.org