________________
बासस
श्रीयाव- निम्मोपासात, तथाहि-यदि विपाकानुभूतित एव सर्वकर्म क्षपणीयमिति नियमस्तहि जसबातेषु भवेषु तवाविषश्यकमल- विचित्राध्यवसायविशेषर्यन्नरकगत्यादिकं कर्मोपार्जितं तस्य नैकस्मिन् मनुष्यादावेद भवेऽनुभवः, स्वस्वभवनिवन्धनत्वाद्विपायगिरीय- कानुभवस्य, क्रमेण च स्वस्वभवानुगमेनानुभवे नारकादिभवेषु चारित्राभावेन प्रभूततरकर्मसन्तानोपचयात् तस्यापि स्वस्थवृत्तौनम- INभवानुगमेनानुभवोपगमात् कुतो मोक्षः १, तस्मात्कर्म विपाकतो भाज्यम् , प्रदेशतोऽवश्यमनुभवनीयमिति प्रतिपत्तव्यं,दि स्कारे एवं च कश्चिन्न दोषः, नन्वेवमपि दीर्घकालभोग्यतया यत् वेदनीयादिकं कर्मोपचितं अथ च परिणामविशेषादपक्रमेणा
दरादेव तदनुभवति ततः कथं न कृतनाशादिदोषप्रसङ्गः, तदप्यसत्, बन्धकाले तथाविधाध्यवसायवक्षत आरादुपक-18 ॥५३६॥
समयोग्यस्यैव तेन बन्धनात्, अपिच-जिनवचनप्रामाण्यादपि वेदनीयादिकर्मणामुपक्रमो मन्तव्यो, यदाह भाष्यकार:
"उदयकृखयक्खयोवसमोवसमा जं च कम्मुणो भणिया। दवादि पंचगं पति जुचमुवकमणमतोऽवि ॥१॥" न चैवं मोक्षोपक्रमहेतुः कश्चिदस्ति येन चानाश्वासप्रसङ्गो भवेत् , मोक्षाद्धि रागादयध्यावयितुमीशाः, तेच निर्मूलकाकरिता इति,
तो यदुक्तं 'वेदनीयादिवच्च कृतस्यापि कर्मक्षयस्येत्यादि, न तत्समीचीनमिति स्थितं ॥ | इह सर्वोऽपि सयोगिकेवली समुद्घातादाक् आयोजिकाकरणमान्तर्मुहर्तिकमुदयावलिकायां कर्मपदमलप्रक्षेपम्यापाररूपमुदीरणाविशेषात्मकमारभते, अथ आयोजिकाकरणमिति का शब्दार्थः?, उच्यते, आइ मर्यादायां, आ-मर्यादया केवलिया योजन-व्यापारणं, शुभानां योगानामिति गम्यते, आयोजिका तस्याः करणमायोजिकाकरणं, केचिदावर्जित-| करणमित्याहुः, तत्रायमन्वयः-आवर्जितो नाम अभिमुखीकृतः, तथा च लोके वकारः-आवर्जितोऽयं मया, सम्मुखीकृत |
646456456056
ACCALC
॥५१६॥
Jain Education Inter
For Private & Personal use only
Came.jainelibrary.org