SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ -C श्रीआव- श्यकमलयगिरीयवृत्तों नमस्कारे ॥५३५॥ IRCRAGRICROGRESSIONACK टीकादाविति ततः परिभावनीयम् , प्रदीपदृष्टान्तोऽप्यसिद्धो, यतः प्रदीपपुद्गला एव भास्वरं रूपं परित्यज्य तामसं रूपा-18 समुद्घातः न्तरमासादयन्तीत्यलं विस्तरेण ॥ अथवा अन्यथा व्याख्यायते 'दीर्घकालरज' इति, रज इति रजः सूक्ष्मतया, स्नेहबन्धनयोग्यत्वाद्वा इत्यर्थः, यद्भव्यकर्मेति च नैवं व्याख्यायते, साक्षात्काभिधानेन सर्वनाम्नो निरर्थकत्वात्, प्रकरणादेव भव्यस्याप्यवगम्यमानत्वात् , अभव्यस्य सिद्धत्वायोगात् , ततो जन्तुकर्मेति व्याख्येयम् , जन्तुः-जीवस्तस्य कर्म, जन्तु-18 ग्रहणेनाबद्धकर्मव्यवच्छेदमाह, 'से'तस्य जन्तोरसितं-कृष्णमशुभं संसारानुबन्धित्वात् , एवंविधस्यैव क्षयः श्रेयान , नतु |शुभस्वरूपस्येति भावना, अष्टधा सितमित्यादि पूर्ववत्, प्रथमव्याख्यापक्षमधिकृत्याह-तत्कर्म शेषं तस्य समस्थिति वा स्यादसमस्थिति वा?, न तावत् समस्थिति, विषमनिबन्धनत्वात् , नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवात् , एतदयु तम् , उभयथाऽप्यदोषात्, तथाहि-विषमनिवन्धनत्वेऽपि सति विचित्रः क्षयसम्भव इति कालतः समस्थितिकत्वाविरोधा, है|चरमपक्षेऽपि समुद्घातगमनेन समस्थितिकरणभावाददोषः, न चैतत् स्वमनीषिकयोच्यते, यत आह नियुक्तिकृत् नाऊण वेयणिज्ज अइबहुगं आउगं च थोवागं । गंतूण समुग्घायं खवेइ कम्मं निरवसेसं॥९५४॥ ज्ञात्वा-केवलेनावगम्य वेदनीयं कर्म अतिबहु-शेषभवोपग्राहिकर्मापेक्षयातिप्रभूतं, आयुष्कं च कर्म तदपेक्षयैव स्तोकं, ज्ञात्वेति वर्त्तते, अत्रान्तरे गत्वा वा-प्राप्य 'समुद्घातं' सम्यक्-अपुनर्भावेन उत्-प्राबल्येन घातः-कर्मणो वेदनीयादेईननं | ॥५३५॥ प्रलयो यत्र प्रयत्नविशेषे स समुद्घातस्तं, गत्वा क्षपयन्ति कर्म निरवशेष, निरवशेषमिव निरवशेष, प्रभूततमक्षपणात्, शेषस्य चान्तर्मुहर्त्तमात्रकालावधितया किंचिच्छेषत्वेन परमार्थतोऽसत्कल्पत्वात्, आह-ज्ञात्वा वेदनीयमतिबहित्यत्र को Jain Education Inte For Private & Personal use only A w .jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy