SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ तशब्दो भव्यकर्मविशेषणार्थः, न खल्वभव्यकर्म सर्वथा ध्मायते, ततोऽयमर्थः-दीर्घकालरजो यत् भव्यकर्म तत् शेषितं-शे पीकृतं, स्थित्यादिमिःप्रभूतं सत् स्थित्यनुभावसङ्ख्यापेक्षया अनाभोगसद्दर्शनज्ञानचरणाद्युपायतः शेषम्, असं कृतमिति ४ाभावः, प्राक् किंभूतं सत् शेषितमित्यत आह-'अष्टधा' ज्ञानावरणादिभेदेनाष्टप्रकारं सत् 'सितं' 'सित वर्णवन्धनयो रिति वचनात् 'पिञ् बन्धने' इति वचनात् वा बद्धं कर्म ध्मातं 'ध्मा शब्दाग्निसंयोगयो रिति वचनात् ध्यानानलेन महाग्निना लोहमलवत् येन स सिद्धः, 'पृषोदरादय' इति इष्टरूपनिष्पत्तिः, एवं कर्मदहनानन्तरं सिद्धस्य सतः, किं ?-सिद्धत्वमुपजायते, नासिद्धस्य, निश्चयनयमेतत् , उक्तं च-"पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् । नासाधुः (नासन कश्चित् ) प्रव्रजितो, है भन्योऽसिद्धो न सिक्ष्यति ॥१॥" उपजायते इत्यपि तत्त्वतस्तदात्मनःस्वाभाविकमेव सद् अनादिकावृतं तदावरणविगमे-16 नाविर्भवति, तथापि लौकिकवाचोयुक्त्या व्यवहारदेशनया उपजायते इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपसजायते, नतु प्रदीपनिर्वाणकल्पमभावरूपं, तेन यदाहुरेके-"दीपो यथा निवृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरि धम् । दिशं न काञ्चित् विदिशं न काश्चित् , स्नेहक्षयात् केवलमेति नाशं ॥१॥ जीवस्तथा नितिमभ्युपेतो, नैवावनि गच्छति नान्तरिक्षम् । दिशं न काञ्चित् विदिशं न काश्चित् , क्लेशक्षयात् केवलमेति शान्ति ॥ २॥' मिति तदपास्तं द्रष्टव्यम् , तथाविधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यप्रसङ्गात्, न खलु कचनापि सचेतनः स्ववधाय कंठे कुळारं प्रक्षि है पतीति परिभावनीयमेतत्, न च निरन्वयविनाशो युक्तिपटामुपैति, सतः सर्वथा विनाशायोगात्, असतः खरविषाणस्ये. मा.स्.९०11वादळस्योत्पत्त्ययोगात 'नासतो विद्यते भावो. नाभावो विद्यते सत' इति वचनात्, विजम्भितं पाबार्थे धर्मसङ्कहणि CINECRACKAGACASSAS Main Education Inteme COM For Private & Personal use only Newjainelibrary.org सा
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy