________________
श्रीबावश्यकमलयगिरीयवृत्तौ नम
॥५३४॥
।
पायसं रंघावितो, सोय व्हाइवं गतो, चोरा बक्त्वडिया, एगेण सो तस्स प्रायसो दिडो, हिचविनय महावितो,दकर्मधयवाणि खुद्दरूवाणि रोवंताणि पिऊमूलं गयाणि, हितो पायसो, सो रोसेणं मारेमित्ति पधावितो, महिला अवपासिता सिद्धः अच्छइ,तहावि जहिं सो चोरसेणावती तत्थ यागच्छद, सो य गाममज्झे अच्छइ, तेण समं मासंगामो कतो, सेणावइणा| चिंतियं-एएण मम चोरा परिभविनंति, ततो असिं गहाय निदयं छिन्नो, महिला से भणइ-हा निक्किच ! किमियं कयं, पच्छा सावि मारिया, गम्भो दोविभागीकतो फुरफुरेइ, तस्स किवा जाया-अधम्मो कतोत्ति, चेडरूवेहिंतो दरिद्दपउत्ती उक्लद्धा, ततो दढयरं निवेअं गतो, को उवाओ!, साहू दिट्ठाओ अणेण, भयवं! को इत्थ उवाओ?, तेहिं धम्मो कहिओ, सो असे अवगतो, पच्छा चारित्रं पडिवन्जिय कम्माणमुच्छायणढाए घोरं खंतिअभिग्गहं मेण्हिय तत्थेव विहरह, ततो हीलिज्जइ हम्मइ य, सो य घोराकारं च कायकिलेसं करेइ, असणाइयं अलहंतो सम्म अहियासेइ जाध मणेण कम्म। निग्याइयं, केवलनाणं से उप्पण्णं, पच्छा सिद्धो, उक्तस्तपःसिद्धः। साम्प्रतं कर्मक्षयसिद्धप्रतिपादनाव गाथाचरमदलमाह-स कर्मक्षयसिद्धो यः 'सर्वक्षीणकाशः' सर्वे-निरवशेषाः क्षीणाः काशा:-कर्मभेदा यस्य स तथा । अधुना कर्मक्षयसिद्धमेव प्रपञ्चतो निरुतविधिना प्रतिपादयतिदीहकालरयं जंतु, कम्मं से सिअमट्टहा ।
सितंति सिद्धस्स, सिद्धत्तमुबजाय। ९५३ ।। दीर्ष, सन्तानापेक्षया अनादित्वाद, काल:-स्थितिबन्धकालो यस्य तत् दीर्घकालं, निसर्गनिर्मलजीवरञ्जनात् रजा कम्मैव भण्यते, दीर्घकालं च तक रजथ दीर्घकालरजं, यच्छब्दः सर्वमान्यत्वात् उद्देशवचनः, यत् कर्म इत्थंप्रकारं,
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org