SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 4RORSCORCANCER. विलग्गा, ओयरंताणं वहाए सिला मुक्का, दिवा, आयरिएण पाया ओसारिया, इयरहा मारितो होतो, ततो सस्स सावो दिन्नो-दुरप्पा! इत्थीओ विणस्सिहिसित्ति, मिच्छावादी एसो भवतुत्तिकाउं तावसासमे अच्छइ, नदीए कूले आयावेइ, ४ी पंथन्भासे जो सत्थो एइ ततो आहारो होइ, नदीए कृले आयावेमाणस्स तस्स पभावेण सा नदी अण्णओ पवूढा, तेण कूलवारतो नामं कयं, तत्थ अच्छंतो कोणिएण आगमितो, गणियातो सद्दावियातो, एगा मागहिअगणिया भणइ-अहं आणामि, कवडसाविया जाया, सत्येण समं गया, वंदइ, भणइ य-उद्दाणे भोइए चेइयाई वंदामि, तुम्मे य सुया, ततो ४ आगया, पारणगे मोयगा संजोइया दिण्णा, अतिसारो जातो, पयोगेण ठवितो, उबट्टणाईहिं संमिन्नं चित्तं, आणीतो, रनो वयणं करेहि, कहं १, जहा वेसाली घेप्पइ, थूभो नीणावितो, गणियाकूलवालाणं दोण्हवि पारिणामिगी बुद्धी। इंदत्ति, इंदपाउगातो चाणक्केण चालियातो, एवं पुचं भणियं, एसावि पारिणामिया बुद्धी । पारिणामिक्या बुद्धरेवमादीन्युदाहरणानि, उक्तोऽभिप्रायसिद्धः। संप्रति तपःसिद्धप्रतिपादनार्थमाहन किलम्मइ जो तवसा सो तवसिद्धो दढप्पहारिब । सो कम्मक्खयसिद्धो, जो सबक्खीणकम्मंसो॥९५२॥ न क्लाम्यति-न क्लमं गच्छति यः सत्त्वस्तपसा वाह्याभ्यन्तरेण स एवंभूतस्तपःसिद्धः, अग्लानित्वात् , दृढप्रहारिवदिति गाथाक्षरार्थः। भावार्थः कथानकादवसेयस्तञ्चदम्-एगो धिज्जाइतो उइंतो, अविणयं करेइ, सो ततो ताओ थाणातो नीणितो, | हिंडतो चोरपल्लीमल्लीणो, सेणावइणा पुत्तोत्ति गहितो, तमि मयंमि सेणावती सो चेव जातो, निक्किवं चाहणइत्ति दढप्पहारी से नाम कयं, सो अन्नया सेणाए समं एगं गाम हंतुं गतो, तत्थ य एगो दरिद्दो, तेण पुत्तभंडाण मग्गंताण दुद्धं जाइत्ता IV. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy