________________
स्कारे
श्रीआव-1 होहित्ति सवं कहेयवं, एवमाई वइरसामिस्स पारिणामिगी बुद्धी । चलणाहयत्ति, राया तरुणेहिं वुग्गाहिजइ, जहा थेरापारिणामिश्यकमल-11कुमारामच्चा अवणिजंतु, सो तेसिं परिक्खणानिमित्तं भणइ-जो रायं सीसे पाएण आहणइ तस्स को दंडो?, तरुणा क्याः उदा. यगिरीय- भणंति-तिलंतिलं छिंदियचो, तो थेरा पुच्छिया, चिंतेमोत्ति ऊसरिया,चिंतेति-नूणं देवीए अण्णो को आहणइत्ति!, आगया | हरणानि वृत्तौ नम- भणंति-सक्कारेयबो, रण्णो तेसिं च पारिणामिया बुद्धी । आमंडत्ति, आमलगं कित्तिमं एगेण नायं, अइकढिणं अकाले
बिंबो होहित्ति, तस्स पारिणामिगी बुद्धी । मणीति, एगो सप्पो पक्खीणं अंडगाई खाइ रुक्खे विलग्गितो, अन्नया सो|
तत्य गिद्धण आलयं विलग्गंतो मारितो, मणी तत्थ पडितो, हेवा कुवो, तं पाणीयं रत्तीभूयं, नीणियं तं सहावित होइ, ॥५३३॥
दारएण थेरस्स कहियं, तेण परिभावियं, नातो मणी, ततो रुक्खे विलग्गिऊण गहितो, थेरस्स पारिणामिया । सप्पेत्ति, चंडकोसितो चिंतेइ-एरिसो महप्पा इच्चादि विभासा, एयस्स पारिणामिगी। खत्तेत्ति, सावियापुत्तो जोबणधणुम्मत्तो धम्म | न गिण्हइ, मरिऊण खग्गो उबवण्णो, पढिसु दोहिवि पासेहिं जहा पक्खरा तहा चम्माणि लंबंति, अडवीए चउप्पहे जणं मारेइ, साहुणो अन्नया तेण पहेण पतिक्कमंति, योगेण आगतो, तेण न तरइ अल्लियउं, चिंतेइ-एरिसा मए दिपुवा, जाई संभरिया, पञ्चक्खाणं देवलोगगमणं, एयस्स पारिणामिगी। थूभे, वेसालीनगरीए नाभीए मुणिसुबयथूभो, तस्स गुणेण कोणियस्स (पयासेऽवि) नगरी न पडति, देवया आगासे कूणियं भणति-समणे जइ कूलवालए, मागहियं गणियं,
॥५३३॥ लमिस्सइ । राया य असोगचंदए, वेसालिं नगरी गहेहिति ॥१॥ ततो कोणिओ त मग्गइ, तस्स का उप्पत्ती-एगस्स | आयरियस्स चिल्लओ अविणीतो, ते आयरिओ अंबाडेति, स वे वहइ, अण्णया आयरिया सिद्धसिलं तेण समं वंदगा:
4GROCER0000*
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org