________________
पारिणामिक्याः स्वरूपमुदा
श्रीआव
कारणं वा निःश्रेयसं-मोक्षः तन्निवन्धनं च हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नाम ॥ अस्या अपि शिष्यगणश्यकमल
| हितायोदाहरणः खरूपमुपदर्शयतियगिरीय
अभए १ सेट्टि २ कुमारे ३ देवी ४ उदितोदिए हवइ राया ५। वृत्तौ नम
साह अनंदिसेणो ६ धणदत्ते ७ सावग ८ अमच्चे ९॥९४९ ॥ स्कारे
खमए १० अमच्चपुत्तो ११ चाणक्के १२ चेव थूलभद्दे १३ च ।
नासिकसुंदरी नंदे १४ वइरे १५ परिणामिआ बुद्धी ॥९५०॥ ॥५२७॥
चलणे य (तह) १६ आमंडे १७ मणी १८ य सप्पे १९ य खग्गी २० थूभिं २१ दे २३ ।।
परिणामिअबुद्धीए एवमाई उदाहरणा ॥ ९५१ ॥ आसां तिसृणामपि गाथानामर्थः कथानकेभ्योऽवसेयः, तानि चामूनि-तत्र प्रथममभयोदाहरणं-पजोएण रायगिहं नगरं रोहियं, अभयकुमारेण य पज्जोए अणागए चेव खंधावारनिवेसे जाणिऊण पभूतं दवं निक्खातियं, ततो आगते पजोए अभयकुमारेण जाणावितो, जहा तब सबोवि खंधावारो ताएण भेइओ, जइ न पत्तियसि तो खंधावारनिवेसे निभालेहि,। तहेव कयं, ततो भीतो अप्पपरिवारो नट्ठो, पच्छा अभएण सर्व गहियं, एसा अभयस्स परिणामिया बुद्धी। अहवा
एसा-जाहे गणियाए कवडेण नीतो, बद्धो, जाव तोसितो पजोओ, लद्धा चत्तारि वरा, चिंतियं च णेण-मोयामि अप्पाद्रोणगं, वरो मग्गितो-अग्गिं पविसामित्ति, मुक्को, भणइ-अहं ते छलेण आणीतो, अहं पुण दिवसतो पज्जोओ हीरइति कंद
CORNERA%ERS
॥५२७॥
Jain Education
&
For Private & Personal Use Only
T
w w.jainelibrary.org