SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ पारिणामिक्याः स्वरूपमुदा श्रीआव कारणं वा निःश्रेयसं-मोक्षः तन्निवन्धनं च हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नाम ॥ अस्या अपि शिष्यगणश्यकमल | हितायोदाहरणः खरूपमुपदर्शयतियगिरीय अभए १ सेट्टि २ कुमारे ३ देवी ४ उदितोदिए हवइ राया ५। वृत्तौ नम साह अनंदिसेणो ६ धणदत्ते ७ सावग ८ अमच्चे ९॥९४९ ॥ स्कारे खमए १० अमच्चपुत्तो ११ चाणक्के १२ चेव थूलभद्दे १३ च । नासिकसुंदरी नंदे १४ वइरे १५ परिणामिआ बुद्धी ॥९५०॥ ॥५२७॥ चलणे य (तह) १६ आमंडे १७ मणी १८ य सप्पे १९ य खग्गी २० थूभिं २१ दे २३ ।। परिणामिअबुद्धीए एवमाई उदाहरणा ॥ ९५१ ॥ आसां तिसृणामपि गाथानामर्थः कथानकेभ्योऽवसेयः, तानि चामूनि-तत्र प्रथममभयोदाहरणं-पजोएण रायगिहं नगरं रोहियं, अभयकुमारेण य पज्जोए अणागए चेव खंधावारनिवेसे जाणिऊण पभूतं दवं निक्खातियं, ततो आगते पजोए अभयकुमारेण जाणावितो, जहा तब सबोवि खंधावारो ताएण भेइओ, जइ न पत्तियसि तो खंधावारनिवेसे निभालेहि,। तहेव कयं, ततो भीतो अप्पपरिवारो नट्ठो, पच्छा अभएण सर्व गहियं, एसा अभयस्स परिणामिया बुद्धी। अहवा एसा-जाहे गणियाए कवडेण नीतो, बद्धो, जाव तोसितो पजोओ, लद्धा चत्तारि वरा, चिंतियं च णेण-मोयामि अप्पाद्रोणगं, वरो मग्गितो-अग्गिं पविसामित्ति, मुक्को, भणइ-अहं ते छलेण आणीतो, अहं पुण दिवसतो पज्जोओ हीरइति कंद CORNERA%ERS ॥५२७॥ Jain Education & For Private & Personal Use Only T w w.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy