________________
-CODCC
है। नेमि, गतो रायगिह, सयं वाणियगो जातो, दासो उम्मत्तगो कतो, वाणियदारातो कयातो, ततो उज्जेणीए रडंतो पजोओ
गहितो, एवमाइयातो बहूइओ अभयस्स परिणामियातो बुद्धीतोसेहित्ति कट्ठो नाम सेट्ठी एगत्थ नगरे परिवसति, तस्स वजा नाम भारिया, तस्स नियइल्लो देयसम्मो नाम भणो, सिट्ठी दिसाजत्ताए गतो, भजा य तेण समं संपलग्गा, तस्स य घरे तिन्नि पक्खी-सूयतो मयणसलागा कुक्कुडगो, सो ताणि उवनिक्खिवित्ता गतो, सो धिजाइतो रत्तिं अइति, मयण-11
सलागा भणइ-को तायस्स न बीहइ ?, सूयओ वारेइ-जो अन्नियाए दइओ सो अम्हं तातो होइ, सा मयणसलागा न ६ सम्म एवं अहियासति, तो धिज्जाइयं निच्चमेव परिवयति, ताहे वजाए सा मारिया, सूओ न मारिओ, अन्नया साहू
भिक्खानिमित्तं तं गिहमतिगया, कुक्कुडं पेच्छिऊण एगो दिसालोयं काऊण भणइ-जो एयस्स सीसं खाइ सो राया भव
तित्ति, तं कहवि तेण धिजाइएण अंतरिएणं सुयं, ततो सो वजं भणइ-मारेहि खामि, सा भणइ-अन्नं मंसं आणिजइ, हमा पुत्तभंडसंवड्डियं इमं मारावेह, निबंधे कए मारितो, ततो जाव ण्हाउं गतो ताव तीसे पुत्तो लेहसालाओ आगतो,
तं च मंसं सिद्धं, सो छुहाइतो रोयइ, सीसं दिन्नं, आगतो सो धिजाइतो, भाणए छुढं, सीसं मग्गइ, न पेच्छइ, सीसं. 3/देह, सा भणइ-चेडस्स दिन्नं, सो रुट्ठो, एयरस कए मए मारावितो, जइ परं एयस्स चेडस्स सीसं खाएज तो होज कज, निबंधे ववसिया, दासीए सुयं, ततो चेव चेडं गहाय पलाया, अन्नं नगरं गया, तत्थ अपुत्तो राया मतो, आसेण सो? चेडो परिक्खितो, राया जातो, इतो य-कट्ठो सेट्ठी नियघरमागतो, पडियसडियं नियघरं पासति, सा वजा पुच्छिया, न कहेइ, सूयओ पुच्छितो, सो वीहेइ, ततो सो मा मारिजरत्ति पञ्जरातो मुक्को, तेण पंजरमुक्कण सबो बंभणाइवुत्तंतो कहितो,
MROGROGRockey
Jain Education International
For Private & Personal use only
www.jainelibrary.org