SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीआव- श्वकमल-I यगिरीयवृत्तौ नमस्कारे ॥५२६॥ कृतमिति विद्वयः प्रशंसा साधुकारः तेन फलवती साधुकारफलवती, कर्मसमुत्था-कर्मोद्भवा भवतीति बुद्धिः ।। अस्या 8 कर्मजाया: अपि विनेयजनानुग्रहायोदाहरणः स्वरूपमुपदर्शयति स्वरूपमुहेरनिए १ करिसए २ कोलिअ ३ डोवे ४ अ मुत्ति ५ घय ६ पवए । दाहरणानि उन्नाग ८ वहई ९ पूहए १० य घड ११ चित्तकारे १२ य ॥९४७॥ हैरिण्यको अमीक्ष्णयोगेनान्धकारेऽपि हस्तामर्षेण रूपकं शुद्धं कुटं वा जानाति, ततो हैरण्यिकेऽतिशयवति कर्मजा बुद्धिः१, एवं सर्वत्र योजनीयं, कर्षकोऽमीक्ष्णयोगेन फलनिष्पत्तिं जानाति, एत्थ उदाहरणं-एगेण चोरेण खत्तं पउमागारं खयं, पभाए सो आगतो जणवायं निसामेइ, तत्थ एगो करिसगो आगतो, सो भणइ-किं सिक्खियस्स दुक्करं , चोरेण सुयं, अमरिसं गतो, पुच्छितो य-को एसो!, ततो अन्नया खेत्ते ठियं जाणिऊण तस्स सगासं गतो, छुरियं अंछिऊण मारेमिः तेण भणियं-कीस!,तो भणइ-तया अहं निंदितो-किं सिक्खियस्स दुक्करंति ?, तेण भणियं-सच्चमेवं, पेच्छ मे | विण्णाणं, ततो तेण पडयं पत्थरेचा वीहीणं मुट्ठी भरिया, किं परम्मुहा पडतु उरंमुहा पासिल्ला वा!, जहा भणियं तह कयं, तुटो चोरो उवसंतो य २ तथा कोलिको मुष्टिगृहीतैस्तन्तुमिर्जानाति, यथा एतावद्भिः कण्डकैरूयते इति ३ । डोएत्ति वर्द्धकिर्जानाति यथा दामेतावन्मात्रं मातीति ४। मौक्तिकं प्रोति यत्रा(तयन्ना)काशे तथा कथंचनाप्युत्क्षिपति यथा सूकरवाले पतति ५। घएत्ति, घृतविक्रयी यदि रोचते ततः कुण्डिकानाले प्रक्षिपति ६ । पवएत्ति प्लवकः कोऽपि तथा शिक्षाम ॥५२६॥ विगतो यथा आकाशेऽपि करणानि करोति तुण्णागति सूच्याजीवाः, पूर्व स्थूलं सीवनं कृतवान् , पश्चादभ्यासतस्तथा कारARCARE किर्जानाति यथा दव्या मतावाद रोचते ततः कुण्डिकानाले प्र शूलं सीवनं कृतवान् , पश्चाद Jain Education in For Private & Personal use only w ww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy