SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ विवजइ, मित्तसगासातो जाइएहिं वइल्लेहिं हलं वाहइ, वियाले आणीय वाडए छूढा, सो य किल मित्तो जेमेइ, ततो लजाए तस्स पासे न गतो, वइल्ला तेणवि दिट्ठा, ते वाडातो निष्फिडिया, चोरेहिं हरिया,ततो मितेण सो गहितो, मम दुबइल्ले देहि, रायकुलं निजइ, पडिपंथेणं पुरिसो घोडएण संमुहो एइ, सो घोडएण पाडितो, घोडगो पलातो, तेण भणितो आहणत्ति, तेण पुरिसेण मम्मे आहतो, मतो, तेणवि सो गाहितो, मम घोडयं देहि, एत्यंतरे गच्छंताण वियालो जातो, नगरबाहिरियाए वुच्छा, तत्थ नडा सुत्ता, इमेऽवि, सो चिंतेइ-जावजीवं बंधणे जीविस्सामि तोवरं मे अप्पा उम्बद्धो, ताहे सुत्तेसु तेसु दंडखंडेण तंमि वडरुक्खे अप्पाणं उक्कलंबेइ, तं दंडिखंड दुव्वलंति तुझं, पडिएण लोमंथियमयहरतो मारितो, तेहिवि गहितो, करणं नीतो, सवेहिं कहियं जहा वुत्तं, सो पुच्छितो भणइ-आमं, कुमारामच्चस्स तस्सुवरि अणुकंपा जाया, ततो सो भणइ-एसो बलद्दे देउ, तुज्झ पुण अच्छीणि उक्खणंतु, तहा एसो आसं देउ, तुज्झ जीहा उप्पाडिजउ, तहा एसो हेट्ठा सुवउ, तुझं एगो उचज्झउ, एवं सबे निप्पडिभा मंतिणा काउं सो मुको, मंतिस्स वेणइगी बुद्धी १४ । उक्का सोदाहरणा वैनयिकी, सम्प्रति कर्मजा या बुद्धिलक्षणं तस्याः प्रतिपादयति उवओगदिट्टसारा कम्मपसंगपरिघोलणविसाला। साहुक्कारफलवई कम्मसमुत्था हवइ वुद्धी ॥ ९४६ ॥ उपयोगः-विवक्षितकर्मणि मनसोऽभिनिवेशः सारः-तस्य कर्मणः परमार्थः उपयोगेन दृष्टः सारो यया सा उपयोगदृष्टसारा, अमिनिवेशोपलब्धकर्मपरमार्था इत्यर्थः, तथा कर्मणि प्रसङ्गः-अभ्यासः परिघोलन-विचारः कर्मप्रसंगपरिघोलने ताभ्यां विशाला-विस्तीर्णा कर्मप्रसङ्गपरिघोलनविशाला, अभ्यासविचाराभ्यां विस्तीर्णेति भावः, साधु कृतं-सुष्टु TOGGEOGROACROSAGGRECCAT Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy