SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ KACHCRIGANGANAGARICA नीहारेइ न उससहन नीससति एवमादि, ततो रण्णा भणियं-किं मओ!,ते मणति-तुज्झे एवं भणह, न अम्हे वयामो, देवो भणइ ६ । अगडत्ति, ततो पुणरवि रण्णा तेसिं मणूसा पेसिया, भणिया-जहा.तुझं गामे अतीव आसायणिजोदगो कूवो अस्थि, सोपेसियबो, ततो रोहओ पुच्छिओ, तेण भणियं-तुज्झे भणह-एस अम्हचओ अगडोआरण्णो, न तीरइ सहायमंतरेण एगागी आगंतुं, ततो नागरगं कृवं पेसह जेण तेण समं जाइ, मणुस्सा तुहिक्का ठिया, रण्णो निवेइयं, पुच्छियं केणेयमुत्तरं कर्य', भरहपुत्तेणं रोहगेणंति ७वणसंडत्ति, ततो पुणरवि पुरिसा पेसिया, भणिया य-जहा |गामस्स पुबदिसाभागे वणसंडो अस्थि, सो पच्छिमदिसाभागे कायबो, ते अहण्णा, रोहगो पुच्छितो, तबयणेण गामो वणसंडस्स पुषपासं गतो, पुरिसेहिं रण्णो निवेइयं तं-कतो पच्छिमदिसीभागे वणसंडो, कहं !, गामो पुबपासं गतो । पायसोति, पुणरवि रण्णा मणूसा पेसिया, अग्गिं विणा परमन्नं निष्फादेतवं, रोहगो पुच्छितो, तबयणेण करीसउम्हाए निष्फाइयं ९। ततो रण्णा एवं परिक्खिऊणं पच्छा समादिद्रु, जहा तेण दारगेण इहागंतवं, परं न सुक्कपक्खे न हि किण्हपक्खे, न राईए न दिवसतो, न छायाए न उण्हे, न छत्तगेण न आगासेण, न पाएहिं न जाणेणं, न पहेण ॐन उप्पहेणं, न ण्हाएणं न मलिणेणंति, ततो तस्स रोहगस्स निवेइयं, पच्छा सो अंगोहलिं काऊण चक्कमज्झभूमीए एडकमारूढो चालणीनिम्मिउत्तरंगो, अण्णे भणंति-सगडवट्टणीपएसबद्धओ संझासमयंमि अमावसाए पडिवयाए य8 संघीए आगतो नारंदपासं, रण्णा पूइओ, आसन्नो सो ठिओ, जामविबुद्धेण रण्णा सद्दावितो, भणितो य-सुत्तो जग्गसि 16 भणइ-देव! जग्गामि, किं चिंतेसि , भणइ-छगलियालिंडीतो कहं वट्टलीतो भवंति !, रण्णा चिंतियं-साहु एवं | KACARRERANSACROSSAS. Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy