SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमलयगिरीय वृत्तौ नमः स्कारे ॥५१७ ॥ Jain Education Inter एगुणगाणि पंच मंतिसयाणि, एकं मग्गइ जो सबप्पहाणो होज्जा, तस्स परिक्खणनिमित्तं तं गामं भणावेइ-जहा तुब्भं गामस्स बहिया महल्ली सिला तीए मंडवं करेह, न य सा ठाणातो चालियबा, ते गामेल्लया आदन्ना, सो रोहगदारगो छुहाइतो, पिया से गामेण समं अच्छइ, उस्सूरे आगतो, रोयइ-अम्हे छुहाइया अच्छामो, सो भणइ सुहितोसि तं न याणसि, तेण भणियं कहं ?, ततो कहियं, भणइ-वीसत्था अच्छह, हेट्ठातो खण, थंमे य देह, ततो थोवथोवभूमी खाया, धंभा य अंतरा कया, तो उवलेवणे कतोवयारे मंडवे कए रण्णो निवेदितं, राइणा पुच्छियं-केण कथं ?, पुरिसेहिं कहियं - रोहण भरहदार एण, एसा एयस्स उप्पत्तिया बुद्धी, एवं सबेसु जोएज्जा १। मेढत्ति, ततो तेसिं रण्णा मेढगो पेसितो, भणिया- एस पकूखमित्तेण कालेण एत्तिओ चैव पञ्चष्पिणेयवो, न दुब्बलतरो नावि बलियतरोत्ति, ततो तेहिं रोहतो पुच्छितो, तेण विरूवेण समं बद्धावितो, जवसं दिनं, तं चरंतस्स न हायइ बलं, विरूवं पेच्छंतस्स भएण न वद्धए २ । कुक्कुडोत्ति, ततो तेसिं राइणा कुक्कुडो पेसितो, भणिया- एस कुक्कुडो बीयकुक्कुडेण विणा जुज्झावेयबो, ततो पुणोऽवि तेहिं रोहतो पुच्छितो, तेण अद्दाएण समं जुज्झावितो ३ । तिलत्ति, ततो रण्णा तिला पेसिया, तिलसमं तिल्लं दायवंति, रोह (अद्दा) एण मविया, तेलंपि तेण दिन्नं, ४ । वालुगत्ति, रण्णा तेसिं मणुस्सा पेसिया, तत्थ सुग्भा वालुया अत्थि, ततो वालुयावरहए पेसह, तेहिं रोहओ पुच्छिओ, तेण भणियं पडिच्छंदे देह जेण पेसामो ५ । हत्थित्ति, ततो कइवयदिवसाइकमे रण्णा तेसिं जुण्णु हत्थी अप्पाउओ मरिउकामो पेसिओ, भणिया य-मतो ऩ निवेश्यवो, दिवसदिवसिया से पउत्ती कहेयवा, अकहणे निग्गहो, सो मतो, ते गामेलया अद्दण्णा, रोहओ पुच्छिओ-तस्स वयणेण निवेदितं, जहा सो देव ! अज्ज हत्थी न उट्ठेइ न निसीयइ न आहारेइ न For Private & Personal Use Only ** औत्पत्ति क्या उदाहरणानि ॥ ५१७ ॥ www.jainelibrary.org.
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy